请输入您要查询的单词:

 

单词 पलित
释义

पलित

Hindi

Etymology

Learned borrowing from Sanskrit पलित (palitá).

Pronunciation

  • (Delhi Hindi) IPA(key): /pə.lɪt̪/, [pə.l̪ɪt̪]

Adjective

पलित (palit) (indeclinable)

  1. (rare, formal) grey, gray-haired, aged, old

References

  • McGregor, Ronald Stuart (1993), पलित”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), पलित”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *palHtás ~ parHtás, from Proto-Indo-European *polH-tós, from *pelH- (gray, pale). Cognate with Latin pallidus, Ancient Greek πελιτνός (pelitnós), Old Armenian ալիք (alikʿ, wave, gray hair). Also compare Hurrian 𒉺𒊑𒋫𒀭𒉡 (pa-ri-ta-an-nu /parita-nnu/), an ancient borrowing from Old Indo-Aryan.

Pronunciation

  • (Vedic) IPA(key): /pɐ.li.tɐ́/
  • (Classical) IPA(key): /ˈpɐ.l̪i.t̪ɐ/

Adjective

पलित (palitá)

  1. grey, hoary, old, aged
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of पलित (palitá)
SingularDualPlural
Nominativeपलितः
palitáḥ
पलितौ
palitaú
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocativeपलित
pálita
पलितौ
pálitau
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusativeपलितम्
palitám
पलितौ
palitaú
पलितान्
palitā́n
Instrumentalपलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dativeपलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablativeपलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitiveपलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locativeपलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पलिक्नी (páliknī)
SingularDualPlural
Nominativeपलिक्नी
páliknī
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Vocativeपलिक्नि
pálikni
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Accusativeपलिक्नीम्
páliknīm
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्नीः
páliknīḥ
Instrumentalपलिक्न्या
páliknyā
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभिः
páliknībhiḥ
Dativeपलिक्न्यै
páliknyai
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Ablativeपलिक्न्याः
páliknyāḥ
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Genitiveपलिक्न्याः
páliknyāḥ
पलिक्न्योः
páliknyoḥ
पलिक्नीनाम्
páliknīnām
Locativeपलिक्न्याम्
páliknyām
पलिक्न्योः
páliknyoḥ
पलिक्नीषु
páliknīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पलित (palitá)
SingularDualPlural
Nominativeपलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocativeपलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusativeपलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumentalपलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dativeपलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablativeपलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitiveपलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locativeपलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Noun

पलित (palitá) n

  1. grey hair (also in plural)
  2. a tuft of hair
  3. mud, mire
  4. heat, burning

Declension

Neuter a-stem declension of पलित (palitá)
SingularDualPlural
Nominativeपलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocativeपलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusativeपलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumentalपलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dativeपलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablativeपलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitiveपलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locativeपलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Proper noun

पलित (palitá) m

  1. name of a mouse
  2. name of a prince

Declension

Masculine a-stem declension of पलित (palitá)
SingularDualPlural
Nominativeपलितः
palitáḥ
पलितौ
palitaú
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocativeपलित
pálita
पलितौ
pálitau
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusativeपलितम्
palitám
पलितौ
palitaú
पलितान्
palitā́n
Instrumentalपलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dativeपलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablativeपलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitiveपलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locativeपलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀮𑀺𑀅 (palia)
  • Pali: palita
  • Tamil: பலிதம் (palitam)
  • Hindi: पलित (palit)

References

  • Apte, Vaman Shivram (1890), पलित”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 6:57:34