请输入您要查询的单词:

 

单词 पलाण्डु
释义

पलाण्डु

Hindi

Alternative forms

  • पलांडु (palāṇḍu)

Etymology

Borrowed from Sanskrit पलाण्डु (palāṇḍu). Cognate with Assamese পনৰু (ponoru).

Pronunciation

  • (Delhi Hindi) IPA(key): /pə.lɑːɳ.ɖuː/, [pə.l̪ä̃ːɳ.ɖuː]

Noun

पलाण्डु (palāṇḍu) m (Urdu spelling پلانڈو)

  1. (rare) onion
    Synonyms: (chiefly in Bombay) कांदा (kāndā), (more common) प्याज़ (pyāz)

Declension

References

  • Platts, John T. (1884), पलाण्डु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /pɐ.lɑːɳ.ɖu/
  • (Classical) IPA(key): /pɐˈl̪ɑːɳ.ɖu/

Noun

पलाण्डु (palāṇḍu) m or n

  1. onion

Declension

Masculine u-stem declension of पलाण्डु (palāṇḍu)
SingularDualPlural
Nominativeपलाण्डुः
palāṇḍuḥ
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Vocativeपलाण्डो
palāṇḍo
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Accusativeपलाण्डुम्
palāṇḍum
पलाण्डू
palāṇḍū
पलाण्डून्
palāṇḍūn
Instrumentalपलाण्डुना / पलाण्ड्वा¹
palāṇḍunā / palāṇḍvā¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dativeपलाण्डवे / पलाण्ड्वे²
palāṇḍave / palāṇḍve²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablativeपलाण्डोः / पलाण्ड्वः²
palāṇḍoḥ / palāṇḍvaḥ²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitiveपलाण्डोः / पलाण्ड्वः²
palāṇḍoḥ / palāṇḍvaḥ²
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डूनाम्
palāṇḍūnām
Locativeपलाण्डौ
palāṇḍau
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of पलाण्डु (palāṇḍu)
SingularDualPlural
Nominativeपलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Vocativeपलाण्डु / पलाण्डो
palāṇḍu / palāṇḍo
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Accusativeपलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Instrumentalपलाण्डुना / पलाण्ड्वा²
palāṇḍunā / palāṇḍvā²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dativeपलाण्डवे / पलाण्ड्वे³
palāṇḍave / palāṇḍve³
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablativeपलाण्डोः / पलाण्डुनः¹ / पलाण्ड्वः³
palāṇḍoḥ / palāṇḍunaḥ¹ / palāṇḍvaḥ³
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitiveपलाण्डोः / पलाण्डुनः¹ / पलाण्ड्वः³
palāṇḍoḥ / palāṇḍunaḥ¹ / palāṇḍvaḥ³
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डूनाम्
palāṇḍūnām
Locativeपलाण्डुनि
palāṇḍuni
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

  • Monier Williams (1899), पलाण्डु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 610.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 8:12:19