请输入您要查询的单词:

 

单词 पर्शान
释义

पर्शान

Sanskrit

Etymology

From Proto-Indo-Aryan *párśaHnas, from Proto-Indo-Iranian *párĉaHnas, from Proto-Indo-European *pr̥ḱeh₂. Cognate with Latin porca (lynchet), Lithuanian prapar̃šas (ditch), Welsh rhych (furrow), Old English furh (whence English furrow).

Pronunciation

  • (Vedic) IPA(key): /pɐ́ɽ.ɕɑː.n̪ɐ/
  • (Classical) IPA(key): /pɐɽˈɕɑː.n̪ɐ/

Noun

पर्शान (párśāna) m

  1. abyss, chasm, precipice
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.104.05:
      इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः।
      तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्॥
      indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ.
      tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram.
      Indra and Soma, cast ye downward out of heaven your deadly darts of stone burning with fiery flame,
      Eternal, scorching darts; plunge the voracious ones within the depth, and let them sink without a sound.

Declension

Masculine a-stem declension of पर्शान (párśāna)
SingularDualPlural
Nominativeपर्शानः
párśānaḥ
पर्शानौ
párśānau
पर्शानाः / पर्शानासः¹
párśānāḥ / párśānāsaḥ¹
Vocativeपर्शान
párśāna
पर्शानौ
párśānau
पर्शानाः / पर्शानासः¹
párśānāḥ / párśānāsaḥ¹
Accusativeपर्शानम्
párśānam
पर्शानौ
párśānau
पर्शानान्
párśānān
Instrumentalपर्शानेन
párśānena
पर्शानाभ्याम्
párśānābhyām
पर्शानैः / पर्शानेभिः¹
párśānaiḥ / párśānebhiḥ¹
Dativeपर्शानाय
párśānāya
पर्शानाभ्याम्
párśānābhyām
पर्शानेभ्यः
párśānebhyaḥ
Ablativeपर्शानात्
párśānāt
पर्शानाभ्याम्
párśānābhyām
पर्शानेभ्यः
párśānebhyaḥ
Genitiveपर्शानस्य
párśānasya
पर्शानयोः
párśānayoḥ
पर्शानानाम्
párśānānām
Locativeपर्शाने
párśāne
पर्शानयोः
párśānayoḥ
पर्शानेषु
párśāneṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/20 9:13:22