请输入您要查询的单词:

 

单词 पर्वत
释义

पर्वत

See also: प्रवते and पार्वती

Hindi

Etymology

Borrowed from Sanskrit पर्वत (párvata).

Pronunciation

  • IPA(key): /pəɾ.ʋət̪/

Noun

पर्वत (parvat) m (Urdu spelling پروت)

  1. mountain
    Synonyms: पहाड़ (pahāṛ), कोह (koh), अचल (acal), नग (nag), जबल (jabal)

Declension

Declension of पर्वत
SingularPlural
Directपर्वत (parvat)पर्वत (parvat)
Obliqueपर्वत (parvat)पर्वतों (parvatõ)
Vocativeपर्वत (parvat)पर्वतो (parvato)

Alternative forms

  • पर्बत (parbat) in some mountain names, poetic

Derived terms

  • पर्वतीय (parvatīya)
  • पर्वतश्रेणी (parvataśreṇī)
  • पार्वती (pārvatī)

Marathi

Etymology

Borrowed from Sanskrit पर्वत (párvata).

Noun

पर्वत (parvat) m

  1. mountain
  2. hill

Sanskrit

Etymology

From Proto-Indo-Aryan *párwatas, from Proto-Indo-Iranian *párwatas (mountain, rock), from Proto-Indo-European *pérwn̥-to-s (rocky), from *pérwr̥ (rock). Cognate with Avestan 𐬞𐬀𐬎𐬭𐬎𐬎𐬀𐬙𐬁 (pauruuatā, mountain), Hittite 𒁉𒂊𒊒 (pé-e-ru /péru/, rock), 𒁉𒂊𒊒𒈾𒀭𒍝 (pé-e-ru-na-an-za /pérunanta/, rocky, craggy).

Pronunciation

  • (Vedic) IPA(key): /pɐ́ɽ.ʋɐ.t̪ɐ/
  • (Classical) IPA(key): /ˈpɐɽ.ʋɐ.t̪ɐ/

Noun

पर्वत (párvata) m

  1. mountain, mountain range, height, hill, rock
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.57.3:
      धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया ।
      dhūnutha dyāṃ parvatāndāśuṣe vasu ni vo vanā jihate yāmano bhiyā .
      From hills and heaven ye shake wealth for the worshipper: in terror at your coming low the woods bow down.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.39.5:
      प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
      pra vepayanti parvatānvi viñcanti vanaspatīn .
      They make the mountains rock and reel, they rend the forest-kings apart.
  2. an artificial mound or heap (of grain, salt, silver, gold etc. presented to Brahmans)
  3. the number 7 (from the 7 principal mountain-ranges)
  4. a fragment of rock, stone
  5. a (mountain-like) cloud
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.64.11:
      हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान्
      hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān .
      They who with golden fellies make the rain increase drive forward the big clouds like wanderers on the way.

Declension

Masculine a-stem declension of पर्वत (párvata)
SingularDualPlural
Nominativeपर्वतः
párvataḥ
पर्वतौ
párvatau
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Vocativeपर्वत
párvata
पर्वतौ
párvatau
पर्वताः / पर्वतासः¹
párvatāḥ / párvatāsaḥ¹
Accusativeपर्वतम्
párvatam
पर्वतौ
párvatau
पर्वतान्
párvatān
Instrumentalपर्वतेन
párvatena
पर्वताभ्याम्
párvatābhyām
पर्वतैः / पर्वतेभिः¹
párvataiḥ / párvatebhiḥ¹
Dativeपर्वताय
párvatāya
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Ablativeपर्वतात्
párvatāt
पर्वताभ्याम्
párvatābhyām
पर्वतेभ्यः
párvatebhyaḥ
Genitiveपर्वतस्य
párvatasya
पर्वतयोः
párvatayoḥ
पर्वतानाम्
párvatānām
Locativeपर्वते
párvate
पर्वतयोः
párvatayoḥ
पर्वतेषु
párvateṣu
Notes
  • ¹Vedic

Derived terms

  • पार्वती (pā́rvatī)

Descendants

  • Ashokan Prakrit: [Term?]
    • Maharastri Prakrit: 𑀧𑀯𑁆𑀯𑀬 (pavvaya)
    • Sauraseni Prakrit: 𑀧𑀯𑁆𑀯𑀤 (pavvada)
  • Pali: pabbata
  • Bengali: পর্বত (pôrbôt)
  • Hindi: पर्वत (parvat)
  • Kannada: ಪರ್ವತ (parvata)
  • Marathi: पर्वत (parvat)
  • Tamil: பர்வதம் (parvatam)
  • Telugu: పర్వతము (parvatamu)

Adjective

पर्वत (párvata)

  1. knotty, rugged (said of mountains)
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of पर्वत
Nom. sg.पर्वतः (parvataḥ)
Gen. sg.पर्वतस्य (parvatasya)
SingularDualPlural
Nominativeपर्वतः (parvataḥ)पर्वतौ (parvatau)पर्वताः (parvatāḥ)
Vocativeपर्वत (parvata)पर्वतौ (parvatau)पर्वताः (parvatāḥ)
Accusativeपर्वतम् (parvatam)पर्वतौ (parvatau)पर्वतान् (parvatān)
Instrumentalपर्वतेन (parvatena)पर्वताभ्याम् (parvatābhyām)पर्वतैः (parvataiḥ)
Dativeपर्वताय (parvatāya)पर्वताभ्याम् (parvatābhyām)पर्वतेभ्यः (parvatebhyaḥ)
Ablativeपर्वतात् (parvatāt)पर्वताभ्याम् (parvatābhyām)पर्वतेभ्यः (parvatebhyaḥ)
Genitiveपर्वतस्य (parvatasya)पर्वतयोः (parvatayoḥ)पर्वतानाम् (parvatānām)
Locativeपर्वते (parvate)पर्वतयोः (parvatayoḥ)पर्वतेषु (parvateṣu)
Feminine ā-stem declension of पर्वत
Nom. sg.पर्वता (parvatā)
Gen. sg.पर्वतायाः (parvatāyāḥ)
SingularDualPlural
Nominativeपर्वता (parvatā)पर्वते (parvate)पर्वताः (parvatāḥ)
Vocativeपर्वते (parvate)पर्वते (parvate)पर्वताः (parvatāḥ)
Accusativeपर्वताम् (parvatām)पर्वते (parvate)पर्वताः (parvatāḥ)
Instrumentalपर्वतया (parvatayā)पर्वताभ्याम् (parvatābhyām)पर्वताभिः (parvatābhiḥ)
Dativeपर्वतायै (parvatāyai)पर्वताभ्याम् (parvatābhyām)पर्वताभ्यः (parvatābhyaḥ)
Ablativeपर्वतायाः (parvatāyāḥ)पर्वताभ्याम् (parvatābhyām)पर्वताभ्यः (parvatābhyaḥ)
Genitiveपर्वतायाः (parvatāyāḥ)पर्वतयोः (parvatayoḥ)पर्वतानाम् (parvatānām)
Locativeपर्वतायाम् (parvatāyām)पर्वतयोः (parvatayoḥ)पर्वतासु (parvatāsu)
Neuter a-stem declension of पर्वत
Nom. sg.पर्वतम् (parvatam)
Gen. sg.पर्वतस्य (parvatasya)
SingularDualPlural
Nominativeपर्वतम् (parvatam)पर्वते (parvate)पर्वतानि (parvatāni)
Vocativeपर्वत (parvata)पर्वते (parvate)पर्वतानि (parvatāni)
Accusativeपर्वतम् (parvatam)पर्वते (parvate)पर्वतानि (parvatāni)
Instrumentalपर्वतेन (parvatena)पर्वताभ्याम् (parvatābhyām)पर्वतैः (parvataiḥ)
Dativeपर्वताय (parvatāya)पर्वताभ्याम् (parvatābhyām)पर्वतेभ्यः (parvatebhyaḥ)
Ablativeपर्वतात् (parvatāt)पर्वताभ्याम् (parvatābhyām)पर्वतेभ्यः (parvatebhyaḥ)
Genitiveपर्वतस्य (parvatasya)पर्वतयोः (parvatayoḥ)पर्वतानाम् (parvatānām)
Locativeपर्वते (parvate)पर्वतयोः (parvatayoḥ)पर्वतेषु (parvateṣu)

References

  • Monier Williams (1899), पर्वत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0609.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/20 11:26:03