请输入您要查询的单词:

 

单词 पर्युष्ट
释义

पर्युष्ट

Sanskrit

Alternative scripts

Etymology

From परि- (pari-) + Proto-Indo-Aryan *Huṣṭás, from Proto-Indo-European *h₂wes-.

Pronunciation

  • (Vedic) IPA(key): /pɐɾ.juʂ.ʈɐ/
  • (Classical) IPA(key): /pɐɾˈjuʂ.ʈɐ/

Participle

पर्युष्ट (paryuṣṭa)

  1. past participle of परिवसति (parivasati)

Adjective

पर्युष्ट (paryuṣṭa)

  1. old, faded, withered, worn out, stale
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.6.12:
      पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः। यः सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्‍‍घ्रिरशुभाशयधूमकेतुः॥
      paryuṣṭayā tava vibho vanamālayeyaṃ saṃspārdhinī bhagavatī pratipatnīvacchrīḥ. yaḥ supraṇītamamuyārhaṇamādadanno bhūyāt sadāṅ‍‍ghriraśubhāśayadhūmaketuḥ.
      O almighty Lord, you are so kind to your servants that you have accepted the withered flower garland that we have placed on your chest. Since the goddess of fortune makes her abode on your transcendental chest, she will undoubtedly become agitated, like a jealous co-wife, upon seeing our offering also dwelling there. Yet you are so merciful that you neglect you eternal consort Lakṣmī and accept our offering as most excellent worship. O merciful Lord, may your lotus feet always act as a blazing fire to consume the inauspicious desires within our hearts.

Declension

Masculine a-stem declension of पर्युष्ट (paryuṣṭa)
SingularDualPlural
Nominativeपर्युष्टः
paryuṣṭaḥ
पर्युष्टौ
paryuṣṭau
पर्युष्टाः / पर्युष्टासः¹
paryuṣṭāḥ / paryuṣṭāsaḥ¹
Vocativeपर्युष्ट
paryuṣṭa
पर्युष्टौ
paryuṣṭau
पर्युष्टाः / पर्युष्टासः¹
paryuṣṭāḥ / paryuṣṭāsaḥ¹
Accusativeपर्युष्टम्
paryuṣṭam
पर्युष्टौ
paryuṣṭau
पर्युष्टान्
paryuṣṭān
Instrumentalपर्युष्टेन
paryuṣṭena
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टैः / पर्युष्टेभिः¹
paryuṣṭaiḥ / paryuṣṭebhiḥ¹
Dativeपर्युष्टाय
paryuṣṭāya
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Ablativeपर्युष्टात्
paryuṣṭāt
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Genitiveपर्युष्टस्य
paryuṣṭasya
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locativeपर्युष्टे
paryuṣṭe
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टेषु
paryuṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पर्युष्टा (paryuṣṭā)
SingularDualPlural
Nominativeपर्युष्टा
paryuṣṭā
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Vocativeपर्युष्टे
paryuṣṭe
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Accusativeपर्युष्टाम्
paryuṣṭām
पर्युष्टे
paryuṣṭe
पर्युष्टाः
paryuṣṭāḥ
Instrumentalपर्युष्टया / पर्युष्टा¹
paryuṣṭayā / paryuṣṭā¹
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभिः
paryuṣṭābhiḥ
Dativeपर्युष्टायै
paryuṣṭāyai
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभ्यः
paryuṣṭābhyaḥ
Ablativeपर्युष्टायाः
paryuṣṭāyāḥ
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टाभ्यः
paryuṣṭābhyaḥ
Genitiveपर्युष्टायाः
paryuṣṭāyāḥ
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locativeपर्युष्टायाम्
paryuṣṭāyām
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टासु
paryuṣṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पर्युष्ट (paryuṣṭa)
SingularDualPlural
Nominativeपर्युष्टम्
paryuṣṭam
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Vocativeपर्युष्ट
paryuṣṭa
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Accusativeपर्युष्टम्
paryuṣṭam
पर्युष्टे
paryuṣṭe
पर्युष्टानि / पर्युष्टा¹
paryuṣṭāni / paryuṣṭā¹
Instrumentalपर्युष्टेन
paryuṣṭena
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टैः / पर्युष्टेभिः¹
paryuṣṭaiḥ / paryuṣṭebhiḥ¹
Dativeपर्युष्टाय
paryuṣṭāya
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Ablativeपर्युष्टात्
paryuṣṭāt
पर्युष्टाभ्याम्
paryuṣṭābhyām
पर्युष्टेभ्यः
paryuṣṭebhyaḥ
Genitiveपर्युष्टस्य
paryuṣṭasya
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टानाम्
paryuṣṭānām
Locativeपर्युष्टे
paryuṣṭe
पर्युष्टयोः
paryuṣṭayoḥ
पर्युष्टेषु
paryuṣṭeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: parivuṭṭha
  • Prakrit: 𑀧𑀭𑀺𑀯𑀼𑀢𑁆𑀣 (parivuttha)
    Paisaci Prakrit:
    • Vracada Apabhramsa:
      • Sindhi:
        Arabic: پاروُٿو
        Devanagari: पारूथो
    Sauraseni Prakrit:
    • Gurjar Apabhramsa:
      • Gujarati: પારોઠ (pāroṭh)

Further reading

  • Monier Williams (1899) , पर्युष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 600.
  • Apte, Vaman Shivram (1890) , पर्युष्ट”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
  • Turner, Ralph Lilley (1969–1985) , paryuṣṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:06:53