请输入您要查询的单词:

 

单词 पर्युषितवाक्य
释义

पर्युषितवाक्य

Sanskrit

Alternative scripts

Etymology

Compound of पर्युषित (paryuṣita, stale) + वाक्य (vākya, word, speech).

Pronunciation

  • (Vedic) IPA(key): /pɐɾ.ju.ʂi.t̪ɐ.ʋɑːk.jɐ/
  • (Classical) IPA(key): /pɐɾ.ju.ʂi.t̪ɐˈʋɑːk.jɐ/

Noun

पर्युषितवाक्य (paryuṣitavākya) n

  1. a promise that has not been strictly kept

Declension

Neuter a-stem declension of पर्युषितवाक्य (paryuṣitavākya)
SingularDualPlural
Nominativeपर्युषितवाक्यम्
paryuṣitavākyam
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Vocativeपर्युषितवाक्य
paryuṣitavākya
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Accusativeपर्युषितवाक्यम्
paryuṣitavākyam
पर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्यानि / पर्युषितवाक्या¹
paryuṣitavākyāni / paryuṣitavākyā¹
Instrumentalपर्युषितवाक्येन
paryuṣitavākyena
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्यैः / पर्युषितवाक्येभिः¹
paryuṣitavākyaiḥ / paryuṣitavākyebhiḥ¹
Dativeपर्युषितवाक्याय
paryuṣitavākyāya
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्येभ्यः
paryuṣitavākyebhyaḥ
Ablativeपर्युषितवाक्यात्
paryuṣitavākyāt
पर्युषितवाक्याभ्याम्
paryuṣitavākyābhyām
पर्युषितवाक्येभ्यः
paryuṣitavākyebhyaḥ
Genitiveपर्युषितवाक्यस्य
paryuṣitavākyasya
पर्युषितवाक्ययोः
paryuṣitavākyayoḥ
पर्युषितवाक्यानाम्
paryuṣitavākyānām
Locativeपर्युषितवाक्ये
paryuṣitavākye
पर्युषितवाक्ययोः
paryuṣitavākyayoḥ
पर्युषितवाक्येषु
paryuṣitavākyeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , पर्युषितवाक्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 600.
  • Apte, Vaman Shivram (1890) , पर्युषित-वाक्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:09:47