请输入您要查询的单词:

 

单词 पर्युषितभोजिन्
释义

पर्युषितभोजिन्

Sanskrit

Alternative scripts

Etymology

Compound of पर्युषित (paryuṣita, stale, unfresh) + भोजिन् (bhojin, one who eats/enjoys).

Pronunciation

  • (Vedic) IPA(key): /pɐɾ.ju.ʂi.tɐ.bʱɐw.d͡ʑin/
  • (Classical) IPA(key): /pɐɾ.ju.ʂi.t̪ɐˈbʱoː.d͡ʑin̪/

Noun

पर्युषितभोजिन् (paryuṣitabhojin) m

  1. one who eats stale food
  2. a worm

Declension

Masculine in-stem declension of पर्युषितभोजिन् (paryuṣitabhojin)
SingularDualPlural
Nominativeपर्युषितभोजी
paryuṣitabhojī
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Vocativeपर्युषितभोजिन्
paryuṣitabhojin
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Accusativeपर्युषितभोजिनम्
paryuṣitabhojinam
पर्युषितभोजिनौ / पर्युषितभोजिना¹
paryuṣitabhojinau / paryuṣitabhojinā¹
पर्युषितभोजिनः
paryuṣitabhojinaḥ
Instrumentalपर्युषितभोजिना
paryuṣitabhojinā
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभिः
paryuṣitabhojibhiḥ
Dativeपर्युषितभोजिने
paryuṣitabhojine
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभ्यः
paryuṣitabhojibhyaḥ
Ablativeपर्युषितभोजिनः
paryuṣitabhojinaḥ
पर्युषितभोजिभ्याम्
paryuṣitabhojibhyām
पर्युषितभोजिभ्यः
paryuṣitabhojibhyaḥ
Genitiveपर्युषितभोजिनः
paryuṣitabhojinaḥ
पर्युषितभोजिनोः
paryuṣitabhojinoḥ
पर्युषितभोजिनाम्
paryuṣitabhojinām
Locativeपर्युषितभोजिनि
paryuṣitabhojini
पर्युषितभोजिनोः
paryuṣitabhojinoḥ
पर्युषितभोजिषु
paryuṣitabhojiṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), पर्युषितभोजिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 600.
  • Apte, Vaman Shivram (1890), पर्युषित-भोजिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:04:41