请输入您要查询的单词:

 

单词 पञ्चशील
释义

पञ्चशील

Sanskrit

Etymology

From पञ्चन् (pañcan, five) + शील (śīla, principle).

Pronunciation

  • (Vedic) IPA(key): /pɐɲ.t͡ɕɐ.ɕiː.l̪ɐ́/
  • (Classical) IPA(key): /pɐɲ.t͡ɕɐˈɕiː.l̪ɐ/

Noun

पञ्चशील (pañcaśīla) n

  1. (Buddhism) the Five Precepts of Buddhism.

Declension

Neuter a-stem declension of पञ्चशील (pañcaśīla)
SingularDualPlural
Nominativeपञ्चशीलम्
pañcaśīlam
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Vocativeपञ्चशील
pañcaśīla
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Accusativeपञ्चशीलम्
pañcaśīlam
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Instrumentalपञ्चशीलेन
pañcaśīlena
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलैः / पञ्चशीलेभिः¹
pañcaśīlaiḥ / pañcaśīlebhiḥ¹
Dativeपञ्चशीलाय
pañcaśīlāya
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलेभ्यः
pañcaśīlebhyaḥ
Ablativeपञ्चशीलात्
pañcaśīlāt
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलेभ्यः
pañcaśīlebhyaḥ
Genitiveपञ्चशीलस्य
pañcaśīlasya
पञ्चशीलयोः
pañcaśīlayoḥ
पञ्चशीलानाम्
pañcaśīlānām
Locativeपञ्चशीले
pañcaśīle
पञ्चशीलयोः
pañcaśīlayoḥ
पञ्चशीलेषु
pañcaśīleṣu
Notes
  • ¹Vedic

Descendants

  • Pali: pañcasīla
    • Khmer: បញ្ចសីល (bɑɑñcɑɑsəyl)
    • Burmese: ပဉ္စသီလ (panyca.sila.)
    • Sinhalese: පන්සිල් (pansil)
    • Thai: เบญจศีล
  • Indonesian: Pancasila
    • Javanese: ꦥꦚ꧀ꦕꦯꦷꦭ (panycashila)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/5 16:25:56