请输入您要查询的单词:

 

单词 पचति
释义

पचति

Pali

Alternative forms

Verb

पचति (root pac, first conjugation)

  1. Devanagari script form of pacati ("to cook")

Sanskrit

Etymology

From Proto-Indo-Aryan *páćati, from Proto-Indo-Iranian *páčati, from Proto-Indo-European *pékʷeti (to cook). Cognate with Avestan 𐬞𐬀𐬗𐬀𐬌𐬙𐬌 (pacaiti), Latin coquō, Old Church Slavonic пекѫ (pekǫ) (whence Russian печь (pečʹ)), Bulgarian пека (peka), Tocharian B päk-, Albanian pjek, Ancient Greek πέσσω (péssō).

Pronunciation

  • (Vedic) IPA(key): /pɐ́.t͡ɕɐ.ti/
  • (Classical) IPA(key): /ˈpɐ.t͡ɕɐ.t̪i/

Verb

पचति (pácati) (root पच्, class 1, type P)

  1. to cook, bake, roast, boil
  2. (with double accusative) to cook anything out of
    स तन्दुलान् ओदनं पचति
    sa tandulān odanaṃ pacati.
    He cooks porridge out of rice-grains.
  3. to bake or burn (bricks)
  4. to digest
  5. to ripen, mature, bring to perfection or completion
  6. (with double accusative) to develop or change into

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पक्तुम् (páktum)
Undeclinable
Infinitiveपक्तुम्
páktum
Gerundपक्त्वा
paktvā́
Participles
Masculine/Neuter Gerundiveपच्य / पक्तव्य / पचनीय
pácya / paktavyá / pacanī́ya
Feminine Gerundiveपच्या / पक्तव्या / पचनीया
pácyā / paktavyā́ / pacanī́yā
Masculine/Neuter Past Passive Participleपक्व
pakvá
Feminine Past Passive Participleपक्वा
pakvā́
Masculine/Neuter Past Active Participleपक्तवत्
paktávat
Feminine Past Active Participleपक्तवती
paktávatī
Present: पचति (pácati), पचते (pácate), पच्यते (pacyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdपचति
pácati
पचतः
pácataḥ
पचन्ति
pácanti
पचते
pácate
पचेते
pácete
पचन्ते
pácante
पच्यते
pacyáte
पच्येते
pacyéte
पच्यन्ते
pacyánte
Secondपचसि
pácasi
पचथः
pácathaḥ
पचथ
pácatha
पचसे
pácase
पचेथे
pácethe
पचध्वे
pácadhve
पच्यसे
pacyáse
पच्येथे
pacyéthe
पच्यध्वे
pacyádhve
Firstपचामि
pácāmi
पचावः
pácāvaḥ
पचामः
pácāmaḥ
पचे
páce
पचावहे
pácāvahe
पचामहे
pácāmahe
पच्ये
pacyé
पच्यावहे
pacyā́vahe
पच्यामहे
pacyā́mahe
Imperative
Thirdपचतु / पचतात्
pácatu / pácatāt
पचताम्
pácatām
पचन्तु
pácantu
पचताम्
pácatām
पचेताम्
pácetām
पचन्तम्
pácantam
पच्यताम्
pacyátām
पच्येताम्
pacyétām
पच्यन्तम्
pacyántam
Secondपच / पचतात्
páca / pácatāt
पचतम्
pácatam
पचत
pácata
पचस्व
pácasva
पचेथाम्
pácethām
पचध्वम्
pácadhvam
पच्यस्व
pacyásva
पच्येथाम्
pacyéthām
पच्यध्वम्
pacyádhvam
Firstपचानि
pácāni
पचाव
pácāva
पचाम
pácāma
पचै
pácai
पचावहै
pácāvahai
पचामहै
pácāmahai
पच्यै
pacyaí
पच्यावहै
pacyā́vahai
पच्यामहै
pacyā́mahai
Optative/Potential
Thirdपचेत्
pácet
पचेताम्
pácetām
पचेयुः
páceyuḥ
पचेत
páceta
पचेयाताम्
páceyātām
पचेरन्
páceran
पच्येत
pacyéta
पच्येयाताम्
pacyéyātām
पच्येरन्
pacyéran
Secondपचेः
páceḥ
पचेतम्
pácetam
पचेत
páceta
पचेथाः
pácethāḥ
पचेयाथाम्
páceyāthām
पचेध्वम्
pácedhvam
पच्येथाः
pacyéthāḥ
पच्येयाथाम्
pacyéyāthām
पच्येध्वम्
pacyédhvam
Firstपचेयम्
páceyam
पचेव
páceva
पचेमः
pácemaḥ
पचेय
páceya
पचेवहि
pácevahi
पचेमहि
pácemahi
पच्येय
pacyéya
पच्येवहि
pacyévahi
पच्येमहि
pacyémahi
Participles
पचत्
pácat
पचमान
pácamāna
पच्यमान
pacyámāna
Imperfect: अपचत् (ápacat), अपचत (ápacata), अपच्यत (ápacyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअपचत्
ápacat
अपचताम्
ápacatām
अपचन्
ápacan
अपचत
ápacata
अपचेताम्
ápacetām
अपचन्त
ápacanta
अपच्यत
ápacyata
अपच्येताम्
ápacyetām
अपच्यन्त
ápacyanta
Secondअपचः
ápacaḥ
अपचतम्
ápacatam
अपचत
ápacata
अपचथाः
ápacathāḥ
अपचेथाम्
ápacethām
अपचध्वम्
ápacadhvam
अपच्यथाः
ápacyathāḥ
अपच्येथाम्
ápacyethām
अपच्यध्वम्
ápacyadhvam
Firstअपचम्
ápacam
अपचाव
ápacāva
अपचाम
ápacāma
अपचे
ápace
अपचावहि
ápacāvahi
अपचामहि
ápacāmahi
अपच्ये
ápacye
अपच्यावहि
ápacyāvahi
अपच्यामहि
ápacyāmahi
Future: पक्ष्यति (pakṣyáti), पक्ष्यते (pakṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdपक्ष्यति
pakṣyáti
पक्ष्यतः
pakṣyátaḥ
पक्ष्यन्ति
pakṣyánti
पक्ष्यते
pakṣyáte
पक्ष्येते
pakṣyéte
पक्ष्यन्ते
pakṣyánte
Secondपक्ष्यसि
pakṣyási
पक्ष्यथः
pakṣyáthaḥ
पक्ष्यथ
pakṣyátha
पक्ष्यसे
pakṣyáse
पक्ष्येथे
pakṣyéthe
पक्ष्यध्वे
pakṣyádhve
Firstपक्ष्यामि
pakṣyā́mi
पक्ष्यावः
pakṣyā́vaḥ
पक्ष्यामः
pakṣyā́maḥ
पक्ष्ये
pakṣyé
पक्ष्यावहे
pakṣyā́vahe
पक्ष्यामहे
pakṣyā́mahe
Periphrastic Indicative
Thirdपक्ता
paktā́
पक्तारौ
paktā́rau
पक्तारः
paktā́raḥ
पक्ता
paktā́
पक्तारौ
paktā́rau
पक्तारः
paktā́raḥ
Secondपक्तासि
paktā́si
पक्तास्थः
paktā́sthaḥ
पक्तास्थ
paktā́stha
पक्तासे
paktā́se
पक्तासाथे
paktā́sāthe
पक्ताध्वे
paktā́dhve
Firstपक्तास्मि
paktā́smi
पक्तास्वः
paktā́svaḥ
पक्तास्मः
paktā́smaḥ
पक्ताहे
paktā́he
पक्तास्वहे
paktā́svahe
पक्तास्महे
paktā́smahe
Participles
पक्ष्यत्
pakṣyát
पक्ष्याण
pakṣyā́ṇa
Conditional: अपक्ष्यत् (ápakṣyat), अपक्ष्यत (ápakṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअपक्ष्यत्
ápakṣyat
अपक्ष्यताम्
ápakṣyatām
अपक्ष्यन्
ápakṣyan
अपक्ष्यत
ápakṣyata
अपक्ष्येताम्
ápakṣyetām
अपक्ष्यन्त
ápakṣyanta
Secondअपक्ष्यः
ápakṣyaḥ
अपक्ष्यतम्
ápakṣyatam
अपक्ष्यत
ápakṣyata
अपक्ष्यथाः
ápakṣyathāḥ
अपक्ष्येथाम्
ápakṣyethām
अपक्ष्यध्वम्
ápakṣyadhvam
Firstअपक्ष्यम्
ápakṣyam
अपक्ष्याव
ápakṣyāva
अपक्ष्याम
ápakṣyāma
अपक्ष्ये
ápakṣye
अपक्ष्यावहि
ápakṣyāvahi
अपक्ष्यामहि
ápakṣyāmahi
Aorist: अपाक्षीत् (ápākṣīt), अपाक्त (ápākta)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअपाक्षीत्
ápākṣīt
अपाक्ताम्
ápāktām
अपाक्षुः
ápākṣuḥ
अपाक्त
ápākta
अपाक्षाताम्
ápākṣātām
अपाक्षत
ápākṣata
Secondअपाक्षीः
ápākṣīḥ
अपाक्तम्
ápāktam
अपाक्त
ápākta
अपाक्थाः
ápākthāḥ
अपाक्षाथाम्
ápākṣāthām
अपाग्ध्वम्
ápāgdhvam
Firstअपाक्षम्
ápākṣam
अपाक्ष्व
ápākṣva
अपाक्ष्म
ápākṣma
अपाक्षि
ápākṣi
अपाक्ष्वहि
ápākṣvahi
अपाक्ष्महि
ápākṣmahi
Benedictive/Precative: पच्यात् (pacyā́t), पक्षीष्ट (pakṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdपच्यात्
pacyā́t
पच्यास्ताम्
pacyā́stām
पच्यासुः
pacyā́suḥ
पक्षीष्ट
pakṣīṣṭá
पक्षीयास्ताम्
pakṣīyā́stām
पक्षीरन्
pakṣīrán
Secondपच्याः
pacyā́ḥ
पच्यास्तम्
pacyā́stam
पच्यास्त
pacyā́sta
पक्षीष्ठाः
pakṣīṣṭhā́ḥ
पक्षीयास्थाम्
pakṣīyā́sthām
पक्षीध्वम्
pakṣīdhvám
Firstपच्यासम्
pacyā́sam
पच्यास्व
pacyā́sva
पच्यास्म
pacyā́sma
पक्षीय
pakṣīyá
पक्षीवहि
pakṣīváhi
पक्षीमहि
pakṣīmáhi
Perfect: पपाच (papā́ca), पेचे (pecé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdपपाच
papā́ca
पेचतुः
pecátuḥ
पेचुः
pecúḥ
पेचे
pecé
पेचाते
pecā́te
पेचिरे
peciré
Secondपपचिथ
papácitha
पेचथुः
pecáthuḥ
पेच
pecá
पेचिसे
pecisé
पेचाथे
pecā́the
पेचिध्वे
pecidhvé
Firstपपच
papáca
पेचिव
pecivá
पेचिम
pecimá
पेचे
pecé
पेचिवहे
peciváhe
पेचिमाहे
pecimā́he
Participles
पेचिवांस्
pecivā́ṃs
पेचान
pecāná

Descendants

  • Assamese: পকা (poka), পকোৱা (poküa)
  • Bengali: পাক (pak)
  • Hindi: पकाना (pakānā)
  • Maharastri Prakrit: 𑀧𑀬𑀇 (payaï)
  • Nepali: पकाउनु (pakāunu)
  • Pali: pacati

References

Monier Williams (1899), पचति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 575.

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:07:42