请输入您要查询的单词:

 

单词 नेदिष्ठ
释义

नेदिष्ठ

Sanskrit

Etymology

From Proto-Indo-Aryan *názdiṣṭʰas, from Proto-Indo-Iranian *názdištʰas (nearest), from Proto-Indo-European *nesd-. Cognate with Avestan 𐬥𐬀𐬰𐬛𐬌𐬱𐬙𐬀 (nazdišta, nearest), Persian نزدیک (nazdīk).

Pronunciation

  • (Vedic) IPA(key): /n̪ɐ́j.d̪iʂ.ʈʰɐ/
  • (Classical) IPA(key): /n̪eːˈd̪iʂ.ʈʰɐ/

Adjective

नेदिष्ठ (nédiṣṭha)

  1. nearest, next
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.1.5:
      स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
      sa tvaṃ no agne’vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau .
      Be thou, O Agni, nearest us with succour, our closest Friend while now this Morn is breaking.

Declension

Masculine a-stem declension of नेदिष्ठ
Nom. sg.नेदिष्ठः (nediṣṭhaḥ)
Gen. sg.नेदिष्ठस्य (nediṣṭhasya)
SingularDualPlural
Nominativeनेदिष्ठः (nediṣṭhaḥ)नेदिष्ठौ (nediṣṭhau)नेदिष्ठाः (nediṣṭhāḥ)
Vocativeनेदिष्ठ (nediṣṭha)नेदिष्ठौ (nediṣṭhau)नेदिष्ठाः (nediṣṭhāḥ)
Accusativeनेदिष्ठम् (nediṣṭham)नेदिष्ठौ (nediṣṭhau)नेदिष्ठान् (nediṣṭhān)
Instrumentalनेदिष्ठेन (nediṣṭhena)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठैः (nediṣṭhaiḥ)
Dativeनेदिष्ठाय (nediṣṭhāya)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठेभ्यः (nediṣṭhebhyaḥ)
Ablativeनेदिष्ठात् (nediṣṭhāt)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठेभ्यः (nediṣṭhebhyaḥ)
Genitiveनेदिष्ठस्य (nediṣṭhasya)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठानाम् (nediṣṭhānām)
Locativeनेदिष्ठे (nediṣṭhe)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठेषु (nediṣṭheṣu)
Feminine ā-stem declension of नेदिष्ठ
Nom. sg.नेदिष्ठा (nediṣṭhā)
Gen. sg.नेदिष्ठायाः (nediṣṭhāyāḥ)
SingularDualPlural
Nominativeनेदिष्ठा (nediṣṭhā)नेदिष्ठे (nediṣṭhe)नेदिष्ठाः (nediṣṭhāḥ)
Vocativeनेदिष्ठे (nediṣṭhe)नेदिष्ठे (nediṣṭhe)नेदिष्ठाः (nediṣṭhāḥ)
Accusativeनेदिष्ठाम् (nediṣṭhām)नेदिष्ठे (nediṣṭhe)नेदिष्ठाः (nediṣṭhāḥ)
Instrumentalनेदिष्ठया (nediṣṭhayā)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठाभिः (nediṣṭhābhiḥ)
Dativeनेदिष्ठायै (nediṣṭhāyai)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठाभ्यः (nediṣṭhābhyaḥ)
Ablativeनेदिष्ठायाः (nediṣṭhāyāḥ)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठाभ्यः (nediṣṭhābhyaḥ)
Genitiveनेदिष्ठायाः (nediṣṭhāyāḥ)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठानाम् (nediṣṭhānām)
Locativeनेदिष्ठायाम् (nediṣṭhāyām)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठासु (nediṣṭhāsu)
Neuter a-stem declension of नेदिष्ठ
Nom. sg.नेदिष्ठम् (nediṣṭham)
Gen. sg.नेदिष्ठस्य (nediṣṭhasya)
SingularDualPlural
Nominativeनेदिष्ठम् (nediṣṭham)नेदिष्ठे (nediṣṭhe)नेदिष्ठानि (nediṣṭhāni)
Vocativeनेदिष्ठ (nediṣṭha)नेदिष्ठे (nediṣṭhe)नेदिष्ठानि (nediṣṭhāni)
Accusativeनेदिष्ठम् (nediṣṭham)नेदिष्ठे (nediṣṭhe)नेदिष्ठानि (nediṣṭhāni)
Instrumentalनेदिष्ठेन (nediṣṭhena)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठैः (nediṣṭhaiḥ)
Dativeनेदिष्ठाय (nediṣṭhāya)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठेभ्यः (nediṣṭhebhyaḥ)
Ablativeनेदिष्ठात् (nediṣṭhāt)नेदिष्ठाभ्याम् (nediṣṭhābhyām)नेदिष्ठेभ्यः (nediṣṭhebhyaḥ)
Genitiveनेदिष्ठस्य (nediṣṭhasya)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठानाम् (nediṣṭhānām)
Locativeनेदिष्ठे (nediṣṭhe)नेदिष्ठयोः (nediṣṭhayoḥ)नेदिष्ठेषु (nediṣṭheṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:55:44