请输入您要查询的单词:

 

单词 नेतृ
释义

नेतृ

Sanskrit

Etymology

From √नी (√nī, to lead) + -तृ (-tṛ).

Pronunciation 1

  • (Vedic) IPA(key): /n̪ɐj.t̪ŕ̩/
  • (Classical) IPA(key): /ˈn̪eː.t̪r̩/

Noun

नेतृ (netṛ́) m

  1. leader, conductor, guide
Declension
Masculine ṛ-stem declension of नेतृ (netṛ́)
SingularDualPlural
Nominativeनेता
netā́
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतारः
netā́raḥ
Vocativeनेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusativeनेतारम्
netā́ram
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतॄन्
netṝ́n
Instrumentalनेत्रा
netrā́
नेतृभ्याम्
netṛ́bhyām
नेतृभिः
netṛ́bhiḥ
Dativeनेत्रे
netré
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Ablativeनेतुः
netúḥ
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Genitiveनेतुः
netúḥ
नेत्रोः
netróḥ
नेतॄणाम्
netṝṇā́m
Locativeनेतरि
netári
नेत्रोः
netróḥ
नेतृषु
netṛ́ṣu
Notes
  • ¹Vedic

Pronunciation 2

  • (Vedic) IPA(key): /n̪ɐ́j.t̪r̩/
  • (Classical) IPA(key): /ˈn̪eː.t̪r̩/

Noun

नेतृ (nétṛ) m

  1. leader, chief (of an army etc.)
  2. bringer, offerer
  3. master
    Synonyms: स्वामिन् (svāmin), पति (pati)
Declension
Masculine ṛ-stem declension of नेतृ (nétṛ)
SingularDualPlural
Nominativeनेता
nétā
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Vocativeनेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusativeनेतारम्
nétāram
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतॄन्
nétṝn
Instrumentalनेत्रा
nétrā
नेतृभ्याम्
nétṛbhyām
नेतृभिः
nétṛbhiḥ
Dativeनेत्रे
nétre
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Ablativeनेतुः
nétuḥ
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Genitiveनेतुः
nétuḥ
नेत्रोः
nétroḥ
नेतॄणाम्
nétṝṇām
Locativeनेतरि
nétari
नेत्रोः
nétroḥ
नेतृषु
nétṛṣu
Notes
  • ¹Vedic

Adjective

नेतृ (nétṛ)

  1. leading, guiding

References

  • Monier Williams (1899), नेतृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 568.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:22:01