请输入您要查询的单词:

 

单词 नीललोहित
释义

नीललोहित

Hindi

Etymology

Learned borrowing from Sanskrit नीललोहित (nīlalohita). Synchronically analysable as नील (nīl) + लोहित (lohit).

Pronunciation

  • (Delhi Hindi) IPA(key): /niːl.loː.ɦɪt̪/, [n̪iːl̪.l̪oː.ɦɪt̪]

Adjective

नीललोहित (nīllohit) (indeclinable)

  1. (rare) purple
    Synonym: बैंगनी (baiṅgnī)

Proper noun

नीललोहित (nīllohit) m

  1. (Hinduism) name of Shiva

Declension

Further reading

  • Dāsa, Śyamāsundara, “नीललोहित”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

Sanskrit

Alternative scripts

Etymology

From नील (nīla, dark colour; dark blue) + लोहित (lohita, red).

Pronunciation

  • (Vedic) IPA(key): /n̪iː.l̪ɐ.l̪ɐw.ɦi.t̪ɐ́/
  • (Classical) IPA(key): /n̪iː.l̪ɐˈl̪oː.ɦi.t̪ɐ/

Noun

नीललोहित (nīlalohitá) m

  1. purple colour (dark blend of red and blue)
  2. name of Shiva
  3. name of a kalpa

Declension

Masculine a-stem declension of नीललोहित (nīlalohitá)
SingularDualPlural
Nominativeनीललोहितः
nīlalohitáḥ
नीललोहितौ
nīlalohitaú
नीललोहिताः / नीललोहितासः¹
nīlalohitā́ḥ / nīlalohitā́saḥ¹
Vocativeनीललोहित
nī́lalohita
नीललोहितौ
nī́lalohitau
नीललोहिताः / नीललोहितासः¹
nī́lalohitāḥ / nī́lalohitāsaḥ¹
Accusativeनीललोहितम्
nīlalohitám
नीललोहितौ
nīlalohitaú
नीललोहितान्
nīlalohitā́n
Instrumentalनीललोहितेन
nīlalohiténa
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितैः / नीललोहितेभिः¹
nīlalohitaíḥ / nīlalohitébhiḥ¹
Dativeनीललोहिताय
nīlalohitā́ya
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Ablativeनीललोहितात्
nīlalohitā́t
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Genitiveनीललोहितस्य
nīlalohitásya
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितानाम्
nīlalohitā́nām
Locativeनीललोहिते
nīlalohité
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितेषु
nīlalohitéṣu
Notes
  • ¹Vedic

Adjective

नीललोहित (nīlalohitá)

  1. dark blue, purple; blue and red
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.10.1:
      द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्-नील॑लोहित
      ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ।
      drāpe andhasaspate daridran-nīlalohita .
      eṣāṃ puruṣāṇāmeṣāṃ paśūnāṃ mā bhermā’ro mo eṣāṃ kiñcanāmamat .
      O pursuer, O lord of the Soma plants, O waster, [you who are] red and blue,
      Do not frighten or injure any of these people, or these cattle;
      May none one of these be injured.

Declension

Masculine a-stem declension of नीललोहित (nīlalohitá)
SingularDualPlural
Nominativeनीललोहितः
nīlalohitáḥ
नीललोहितौ
nīlalohitaú
नीललोहिताः / नीललोहितासः¹
nīlalohitā́ḥ / nīlalohitā́saḥ¹
Vocativeनीललोहित
nī́lalohita
नीललोहितौ
nī́lalohitau
नीललोहिताः / नीललोहितासः¹
nī́lalohitāḥ / nī́lalohitāsaḥ¹
Accusativeनीललोहितम्
nīlalohitám
नीललोहितौ
nīlalohitaú
नीललोहितान्
nīlalohitā́n
Instrumentalनीललोहितेन
nīlalohiténa
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितैः / नीललोहितेभिः¹
nīlalohitaíḥ / nīlalohitébhiḥ¹
Dativeनीललोहिताय
nīlalohitā́ya
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Ablativeनीललोहितात्
nīlalohitā́t
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Genitiveनीललोहितस्य
nīlalohitásya
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितानाम्
nīlalohitā́nām
Locativeनीललोहिते
nīlalohité
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितेषु
nīlalohitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नीललोहिता (nīlalohitā́)
SingularDualPlural
Nominativeनीललोहिता
nīlalohitā́
नीललोहिते
nīlalohité
नीललोहिताः
nīlalohitā́ḥ
Vocativeनीललोहिते
nī́lalohite
नीललोहिते
nī́lalohite
नीललोहिताः
nī́lalohitāḥ
Accusativeनीललोहिताम्
nīlalohitā́m
नीललोहिते
nīlalohité
नीललोहिताः
nīlalohitā́ḥ
Instrumentalनीललोहितया / नीललोहिता¹
nīlalohitáyā / nīlalohitā́¹
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहिताभिः
nīlalohitā́bhiḥ
Dativeनीललोहितायै
nīlalohitā́yai
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहिताभ्यः
nīlalohitā́bhyaḥ
Ablativeनीललोहितायाः
nīlalohitā́yāḥ
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहिताभ्यः
nīlalohitā́bhyaḥ
Genitiveनीललोहितायाः
nīlalohitā́yāḥ
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितानाम्
nīlalohitā́nām
Locativeनीललोहितायाम्
nīlalohitā́yām
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितासु
nīlalohitā́su
Notes
  • ¹Vedic
Neuter a-stem declension of नीललोहित (nīlalohitá)
SingularDualPlural
Nominativeनीललोहितम्
nīlalohitám
नीललोहिते
nīlalohité
नीललोहितानि / नीललोहिता¹
nīlalohitā́ni / nīlalohitā́¹
Vocativeनीललोहित
nī́lalohita
नीललोहिते
nī́lalohite
नीललोहितानि / नीललोहिता¹
nī́lalohitāni / nī́lalohitā¹
Accusativeनीललोहितम्
nīlalohitám
नीललोहिते
nīlalohité
नीललोहितानि / नीललोहिता¹
nīlalohitā́ni / nīlalohitā́¹
Instrumentalनीललोहितेन
nīlalohiténa
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितैः / नीललोहितेभिः¹
nīlalohitaíḥ / nīlalohitébhiḥ¹
Dativeनीललोहिताय
nīlalohitā́ya
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Ablativeनीललोहितात्
nīlalohitā́t
नीललोहिताभ्याम्
nīlalohitā́bhyām
नीललोहितेभ्यः
nīlalohitébhyaḥ
Genitiveनीललोहितस्य
nīlalohitásya
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितानाम्
nīlalohitā́nām
Locativeनीललोहिते
nīlalohité
नीललोहितयोः
nīlalohitáyoḥ
नीललोहितेषु
nīlalohitéṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams, नीललोहित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, page 566, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 7:19:53