请输入您要查询的单词:

 

单词 नीच
释义

नीच

Sanskrit

Alternative scripts

Etymology

Related to नि (ni, down) and the root अञ्च् (añc, to bend). This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

  • (Vedic) IPA(key): /n̪iː.t͡ɕɐ/
  • (Classical) IPA(key): /ˈn̪iː.t͡ɕɐ/

Adjective

नीच (nīca)

  1. low, not high, short, dwarfish
  2. deep, depressed
  3. short (especially hair, nails)
  4. low, vile, inferior (socially or morally)
  5. (mathematics) base, mean

Declension

Masculine a-stem declension of नीच (nīca)
SingularDualPlural
Nominativeनीचः
nīcaḥ
नीचौ
nīcau
नीचाः / नीचासः¹
nīcāḥ / nīcāsaḥ¹
Vocativeनीच
nīca
नीचौ
nīcau
नीचाः / नीचासः¹
nīcāḥ / nīcāsaḥ¹
Accusativeनीचम्
nīcam
नीचौ
nīcau
नीचान्
nīcān
Instrumentalनीचेन
nīcena
नीचाभ्याम्
nīcābhyām
नीचैः / नीचेभिः¹
nīcaiḥ / nīcebhiḥ¹
Dativeनीचाय
nīcāya
नीचाभ्याम्
nīcābhyām
नीचेभ्यः
nīcebhyaḥ
Ablativeनीचात्
nīcāt
नीचाभ्याम्
nīcābhyām
नीचेभ्यः
nīcebhyaḥ
Genitiveनीचस्य
nīcasya
नीचयोः
nīcayoḥ
नीचानाम्
nīcānām
Locativeनीचे
nīce
नीचयोः
nīcayoḥ
नीचेषु
nīceṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नीचा (nīcā)
SingularDualPlural
Nominativeनीचा
nīcā
नीचे
nīce
नीचाः
nīcāḥ
Vocativeनीचे
nīce
नीचे
nīce
नीचाः
nīcāḥ
Accusativeनीचाम्
nīcām
नीचे
nīce
नीचाः
nīcāḥ
Instrumentalनीचया / नीचा¹
nīcayā / nīcā¹
नीचाभ्याम्
nīcābhyām
नीचाभिः
nīcābhiḥ
Dativeनीचायै
nīcāyai
नीचाभ्याम्
nīcābhyām
नीचाभ्यः
nīcābhyaḥ
Ablativeनीचायाः
nīcāyāḥ
नीचाभ्याम्
nīcābhyām
नीचाभ्यः
nīcābhyaḥ
Genitiveनीचायाः
nīcāyāḥ
नीचयोः
nīcayoḥ
नीचानाम्
nīcānām
Locativeनीचायाम्
nīcāyām
नीचयोः
nīcayoḥ
नीचासु
nīcāsu
Notes
  • ¹Vedic
Neuter a-stem declension of नीच (nīca)
SingularDualPlural
Nominativeनीचम्
nīcam
नीचे
nīce
नीचानि / नीचा¹
nīcāni / nīcā¹
Vocativeनीच
nīca
नीचे
nīce
नीचानि / नीचा¹
nīcāni / nīcā¹
Accusativeनीचम्
nīcam
नीचे
nīce
नीचानि / नीचा¹
nīcāni / nīcā¹
Instrumentalनीचेन
nīcena
नीचाभ्याम्
nīcābhyām
नीचैः / नीचेभिः¹
nīcaiḥ / nīcebhiḥ¹
Dativeनीचाय
nīcāya
नीचाभ्याम्
nīcābhyām
नीचेभ्यः
nīcebhyaḥ
Ablativeनीचात्
nīcāt
नीचाभ्याम्
nīcābhyām
नीचेभ्यः
nīcebhyaḥ
Genitiveनीचस्य
nīcasya
नीचयोः
nīcayoḥ
नीचानाम्
nīcānām
Locativeनीचे
nīce
नीचयोः
nīcayoḥ
नीचेषु
nīceṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , नीच”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 565.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 18:54:26