请输入您要查询的单词:

 

单词 निष्णात
释义

निष्णात

Hindi

Etymology

Learned borrowing from Sanskrit निष्णात (niṣṇāta).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɪʂ.ɳɑːt̪/, [n̪ɪʃ.ɳäːt̪]

Adjective

निष्णात (niṣṇāt) (indeclinable) (formal)

  1. deeply versed in, skilful, clever, learned

Further reading

  • McGregor, Ronald Stuart (1993) , निष्णात”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Syamasundara Dasa (1965–1975) , निष्णात”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Marathi

Etymology

Learned borrowing from Sanskrit निष्णात (niṣṇāta).

Pronunciation

  • IPA(key): /niʂ.ɳat̪/

Adjective

निष्णात (niṣṇāt)

  1. skilled, versed in, clever

Further reading

  • Maxine Berntsen (1982-1983) , निष्णात”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • James Thomas Molesworth (1857) , निष्णात”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Yasavanta Ramakrshna Date (1932-1950) , निष्णात”, in Maharashtra Sabdakosa (in Marathi), Pune: Maharashtra Kosamandala

Sanskrit

Alternative scripts

Etymology

From नि- (ni-) + स्नात (snātá, bathed in).

Pronunciation

  • (Vedic) IPA(key): /n̪iʂ.ɳɑː.t̪ɐ/
  • (Classical) IPA(key): /n̪iʂˈɳɑː.t̪ɐ/

Adjective

निष्णात (niṣṇāta)

  1. deeply versed in, skilful, clever, learned

Declension

Masculine a-stem declension of निष्णात (niṣṇāta)
SingularDualPlural
Nominativeनिष्णातः
niṣṇātaḥ
निष्णातौ
niṣṇātau
निष्णाताः / निष्णातासः¹
niṣṇātāḥ / niṣṇātāsaḥ¹
Vocativeनिष्णात
niṣṇāta
निष्णातौ
niṣṇātau
निष्णाताः / निष्णातासः¹
niṣṇātāḥ / niṣṇātāsaḥ¹
Accusativeनिष्णातम्
niṣṇātam
निष्णातौ
niṣṇātau
निष्णातान्
niṣṇātān
Instrumentalनिष्णातेन
niṣṇātena
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातैः / निष्णातेभिः¹
niṣṇātaiḥ / niṣṇātebhiḥ¹
Dativeनिष्णाताय
niṣṇātāya
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Ablativeनिष्णातात्
niṣṇātāt
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Genitiveनिष्णातस्य
niṣṇātasya
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locativeनिष्णाते
niṣṇāte
निष्णातयोः
niṣṇātayoḥ
निष्णातेषु
niṣṇāteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्णाता (niṣṇātā)
SingularDualPlural
Nominativeनिष्णाता
niṣṇātā
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Vocativeनिष्णाते
niṣṇāte
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Accusativeनिष्णाताम्
niṣṇātām
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Instrumentalनिष्णातया / निष्णाता¹
niṣṇātayā / niṣṇātā¹
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभिः
niṣṇātābhiḥ
Dativeनिष्णातायै
niṣṇātāyai
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभ्यः
niṣṇātābhyaḥ
Ablativeनिष्णातायाः
niṣṇātāyāḥ
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभ्यः
niṣṇātābhyaḥ
Genitiveनिष्णातायाः
niṣṇātāyāḥ
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locativeनिष्णातायाम्
niṣṇātāyām
निष्णातयोः
niṣṇātayoḥ
निष्णातासु
niṣṇātāsu
Notes
  • ¹Vedic
Neuter a-stem declension of निष्णात (niṣṇāta)
SingularDualPlural
Nominativeनिष्णातम्
niṣṇātam
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Vocativeनिष्णात
niṣṇāta
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Accusativeनिष्णातम्
niṣṇātam
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Instrumentalनिष्णातेन
niṣṇātena
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातैः / निष्णातेभिः¹
niṣṇātaiḥ / niṣṇātebhiḥ¹
Dativeनिष्णाताय
niṣṇātāya
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Ablativeनिष्णातात्
niṣṇātāt
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Genitiveनिष्णातस्य
niṣṇātasya
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locativeनिष्णाते
niṣṇāte
निष्णातयोः
niṣṇātayoḥ
निष्णातेषु
niṣṇāteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , निष्णात”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 563, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:31:57