请输入您要查询的单词:

 

单词 निष्ठा
释义

निष्ठा

Hindi

Etymology

From Sanskrit निष्ठा (niṣṭhā).

Pronunciation

  • IPA(key): /nɪʃ.ʈʰɑː/

Noun

निष्ठा (niṣṭhā) f (Urdu spelling نشٹھا)

  1. loyalty
    सैनिक सेनापति पर दृढ़ निष्ठा रखते हैं।
    sainik senāpti par dŕṛh niṣṭhā rakhte hain.
    The soldiers have firm loyalty to the general.
  2. allegiance, devotion, fidelity
  3. faith, adherence
  4. self-devotion

Derived terms

  • निष्ठावान (niṣṭhāvān)

Sanskrit

Noun

निष्ठा (niṣṭhā) f

  1. devotion, attachment
  2. end, termination, culminating or extreme point, decisive sentence, catastrophe
  3. familiarity with, certain knowledge of

Declension

Feminine ā-stem declension of निष्ठा
Nom. sg.निष्ठा (niṣṭhā)
Gen. sg.निष्ठायाः (niṣṭhāyāḥ)
SingularDualPlural
Nominativeनिष्ठा (niṣṭhā)निष्ठे (niṣṭhe)निष्ठाः (niṣṭhāḥ)
Vocativeनिष्ठे (niṣṭhe)निष्ठे (niṣṭhe)निष्ठाः (niṣṭhāḥ)
Accusativeनिष्ठाम् (niṣṭhām)निष्ठे (niṣṭhe)निष्ठाः (niṣṭhāḥ)
Instrumentalनिष्ठया (niṣṭhayā)निष्ठाभ्याम् (niṣṭhābhyām)निष्ठाभिः (niṣṭhābhiḥ)
Dativeनिष्ठायै (niṣṭhāyai)निष्ठाभ्याम् (niṣṭhābhyām)निष्ठाभ्यः (niṣṭhābhyaḥ)
Ablativeनिष्ठायाः (niṣṭhāyāḥ)निष्ठाभ्याम् (niṣṭhābhyām)निष्ठाभ्यः (niṣṭhābhyaḥ)
Genitiveनिष्ठायाः (niṣṭhāyāḥ)निष्ठयोः (niṣṭhayoḥ)निष्ठानाम् (niṣṭhānām)
Locativeनिष्ठायाम् (niṣṭhāyām)निष्ठयोः (niṣṭhayoḥ)निष्ठासु (niṣṭhāsu)

References

  • definition from Sanskrit Dictionary for Spoken Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:16:54