请输入您要查询的单词:

 

单词 निष्टप्त
释义

निष्टप्त

Sanskrit

Alternative scripts

Etymology

From निस् (nis) + तप्त (tapta, hot, heated, warm).

Pronunciation

  • (Vedic) IPA(key): /n̪íʂ.ʈɐp.t̪ɐ/, [n̪íʂ.ʈɐp̚.t̪ɐ]
  • (Classical) IPA(key): /n̪iʂˈʈɐp.t̪ɐ/, [n̪iʂˈʈɐp̚.t̪ɐ]

Adjective

निष्टप्त (níṣṭapta)

  1. burnt, scorched
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 1.7:
      निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
      níṣṭaptam̐ rákṣo níṣṭaptā árātayaḥ
      The demon is burnt and the malignant beings are all burnt
  2. heated thoroughly, melted (of gold)
  3. well cooked or dressed (of food)

Declension

Masculine a-stem declension of निष्टप्त (níṣṭapta)
SingularDualPlural
Nominativeनिष्टप्तः
níṣṭaptaḥ
निष्टप्तौ
níṣṭaptau
निष्टप्ताः / निष्टप्तासः¹
níṣṭaptāḥ / níṣṭaptāsaḥ¹
Vocativeनिष्टप्त
níṣṭapta
निष्टप्तौ
níṣṭaptau
निष्टप्ताः / निष्टप्तासः¹
níṣṭaptāḥ / níṣṭaptāsaḥ¹
Accusativeनिष्टप्तम्
níṣṭaptam
निष्टप्तौ
níṣṭaptau
निष्टप्तान्
níṣṭaptān
Instrumentalनिष्टप्तेन
níṣṭaptena
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तैः / निष्टप्तेभिः¹
níṣṭaptaiḥ / níṣṭaptebhiḥ¹
Dativeनिष्टप्ताय
níṣṭaptāya
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Ablativeनिष्टप्तात्
níṣṭaptāt
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Genitiveनिष्टप्तस्य
níṣṭaptasya
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locativeनिष्टप्ते
níṣṭapte
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तेषु
níṣṭapteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्टप्ता (níṣṭaptā)
SingularDualPlural
Nominativeनिष्टप्ता
níṣṭaptā
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Vocativeनिष्टप्ते
níṣṭapte
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Accusativeनिष्टप्ताम्
níṣṭaptām
निष्टप्ते
níṣṭapte
निष्टप्ताः
níṣṭaptāḥ
Instrumentalनिष्टप्तया / निष्टप्ता¹
níṣṭaptayā / níṣṭaptā¹
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभिः
níṣṭaptābhiḥ
Dativeनिष्टप्तायै
níṣṭaptāyai
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभ्यः
níṣṭaptābhyaḥ
Ablativeनिष्टप्तायाः
níṣṭaptāyāḥ
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्ताभ्यः
níṣṭaptābhyaḥ
Genitiveनिष्टप्तायाः
níṣṭaptāyāḥ
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locativeनिष्टप्तायाम्
níṣṭaptāyām
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तासु
níṣṭaptāsu
Notes
  • ¹Vedic
Neuter a-stem declension of निष्टप्त (níṣṭapta)
SingularDualPlural
Nominativeनिष्टप्तम्
níṣṭaptam
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Vocativeनिष्टप्त
níṣṭapta
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Accusativeनिष्टप्तम्
níṣṭaptam
निष्टप्ते
níṣṭapte
निष्टप्तानि / निष्टप्ता¹
níṣṭaptāni / níṣṭaptā¹
Instrumentalनिष्टप्तेन
níṣṭaptena
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तैः / निष्टप्तेभिः¹
níṣṭaptaiḥ / níṣṭaptebhiḥ¹
Dativeनिष्टप्ताय
níṣṭaptāya
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Ablativeनिष्टप्तात्
níṣṭaptāt
निष्टप्ताभ्याम्
níṣṭaptābhyām
निष्टप्तेभ्यः
níṣṭaptebhyaḥ
Genitiveनिष्टप्तस्य
níṣṭaptasya
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तानाम्
níṣṭaptānām
Locativeनिष्टप्ते
níṣṭapte
निष्टप्तयोः
níṣṭaptayoḥ
निष्टप्तेषु
níṣṭapteṣu
Notes
  • ¹Vedic
  • तपति (tapati)
  • तपस् (tapas)

Further reading

  • Monier Williams (1899) , निष्टप्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 563.
  • Apte, Vaman Shivram (1890) , निष्टप्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 17:56:52