请输入您要查询的单词:

 

单词 निष्कारण
释义

निष्कारण

See also: निष्कारणम्

Sanskrit

Alternative scripts

Etymology

From निष्- (niṣ-) + कारण (kāraṇa).

Pronunciation

  • (Vedic) IPA(key): /n̪iʂ.kɑː.ɾɐ.ɳɐ/
  • (Classical) IPA(key): /n̪iʂˈkɑː.ɾɐ.ɳɐ/

Adjective

निष्कारण (niṣkāraṇa)

  1. causeless, unnecessary
  2. disinterested (as a friend)
  3. groundless, not proceeding from any cause

Declension

Masculine a-stem declension of निष्कारण (niṣkāraṇa)
SingularDualPlural
Nominativeनिष्कारणः
niṣkāraṇaḥ
निष्कारणौ
niṣkāraṇau
निष्कारणाः / निष्कारणासः¹
niṣkāraṇāḥ / niṣkāraṇāsaḥ¹
Vocativeनिष्कारण
niṣkāraṇa
निष्कारणौ
niṣkāraṇau
निष्कारणाः / निष्कारणासः¹
niṣkāraṇāḥ / niṣkāraṇāsaḥ¹
Accusativeनिष्कारणम्
niṣkāraṇam
निष्कारणौ
niṣkāraṇau
निष्कारणान्
niṣkāraṇān
Instrumentalनिष्कारणेन
niṣkāraṇena
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणैः / निष्कारणेभिः¹
niṣkāraṇaiḥ / niṣkāraṇebhiḥ¹
Dativeनिष्कारणाय
niṣkāraṇāya
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Ablativeनिष्कारणात्
niṣkāraṇāt
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Genitiveनिष्कारणस्य
niṣkāraṇasya
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locativeनिष्कारणे
niṣkāraṇe
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणेषु
niṣkāraṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्कारणा (niṣkāraṇā)
SingularDualPlural
Nominativeनिष्कारणा
niṣkāraṇā
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Vocativeनिष्कारणे
niṣkāraṇe
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Accusativeनिष्कारणाम्
niṣkāraṇām
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Instrumentalनिष्कारणया / निष्कारणा¹
niṣkāraṇayā / niṣkāraṇā¹
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभिः
niṣkāraṇābhiḥ
Dativeनिष्कारणायै
niṣkāraṇāyai
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभ्यः
niṣkāraṇābhyaḥ
Ablativeनिष्कारणायाः
niṣkāraṇāyāḥ
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभ्यः
niṣkāraṇābhyaḥ
Genitiveनिष्कारणायाः
niṣkāraṇāyāḥ
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locativeनिष्कारणायाम्
niṣkāraṇāyām
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणासु
niṣkāraṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of निष्कारण (niṣkāraṇa)
SingularDualPlural
Nominativeनिष्कारणम्
niṣkāraṇam
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Vocativeनिष्कारण
niṣkāraṇa
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Accusativeनिष्कारणम्
niṣkāraṇam
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Instrumentalनिष्कारणेन
niṣkāraṇena
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणैः / निष्कारणेभिः¹
niṣkāraṇaiḥ / niṣkāraṇebhiḥ¹
Dativeनिष्कारणाय
niṣkāraṇāya
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Ablativeनिष्कारणात्
niṣkāraṇāt
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Genitiveनिष्कारणस्य
niṣkāraṇasya
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locativeनिष्कारणे
niṣkāraṇe
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणेषु
niṣkāraṇeṣu
Notes
  • ¹Vedic

Derived terms

  • निष्कारणम् (niṣkāraṇam, causelessly)

References

Monier Williams (1899) , निष्कारण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 543.

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 17:22:49