请输入您要查询的单词:

 

单词 निषत्ति
释义

निषत्ति

Sanskrit

Alternative scripts

Etymology

From नि- (ni-, down) + सद् (sad, to sit) + -ति (-ti).

Pronunciation

  • (Vedic) IPA(key): /ní.ʂɐt.ti/, [ní.ʂɐt̚.ti]
  • (Classical) IPA(key): /n̪iˈʂɐt̪.t̪i/, [n̪iˈʂɐt̪̚.t̪i]

Noun

निषत्ति (níṣatti) f (Rigvedic)

  1. sitting down or resting idly; idleness, laziness, sloth
    Synonyms: आलस्य (ālasya), तन्द्रा (tandrā), अनुद्योग (anudyoga), स्वप्न (svapna)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.21.9:
      भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
      का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
      bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra .
      kā́ te níṣattiḥ kímu nó mamatsi kíṁ nódudu harṣase dā́tavā́ u .
      Auspicious are your hands, your arms wellfashioned which proffer bounty, O Indra, to your praiser.
      What sloth is this? Why did you not rejoice? Why did you not delight yourself with giving?

Declension

Feminine i-stem declension of निषत्ति (níṣatti)
SingularDualPlural
Nominativeनिषत्तिः
níṣattiḥ
निषत्ती
níṣattī
निषत्तयः
níṣattayaḥ
Vocativeनिषत्ते
níṣatte
निषत्ती
níṣattī
निषत्तयः
níṣattayaḥ
Accusativeनिषत्तिम्
níṣattim
निषत्ती
níṣattī
निषत्तीः
níṣattīḥ
Instrumentalनिषत्त्या
níṣattyā
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभिः
níṣattibhiḥ
Dativeनिषत्तये / निषत्त्ये¹ / निषत्त्यै²
níṣattaye / níṣattye¹ / níṣattyai²
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभ्यः
níṣattibhyaḥ
Ablativeनिषत्तेः / निषत्त्याः²
níṣatteḥ / níṣattyāḥ²
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभ्यः
níṣattibhyaḥ
Genitiveनिषत्तेः / निषत्त्याः²
níṣatteḥ / níṣattyāḥ²
निषत्त्योः
níṣattyoḥ
निषत्तीनाम्
níṣattīnām
Locativeनिषत्तौ / निषत्त्याम्²
níṣattau / níṣattyām²
निषत्त्योः
níṣattyoḥ
निषत्तिषु
níṣattiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Further reading

  • Monier Williams (1899), निषत्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 561, column 3.
  • Apte, Vaman Shivram (1890), निषत्ति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 926
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:15:30