请输入您要查询的单词:

 

单词 निषत्त
释义

निषत्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *(H)nišatˢtás (seated), from Proto-Indo-European *(h₁)ni (down) + *sedtós (seated), from *sed- (to sit). Cognate with Middle Persian [script needed] (nšst /nišast/, seated). Synchronically analysable as नि (ni) + सत्त (satta).

Pronunciation

  • (Vedic) IPA(key): /ni.ʂɐt̪.t̪ɐ́/, [n̪i.ʂɐt̪̚.t̪ɐ́], /ní.ʂɐt̪.t̪ɐ/, [n̪í.ʂɐt̪̚.t̪ɐ]
  • (Classical) IPA(key): /n̪iˈʂɐt̪.t̪ɐ/, [n̪iˈʂɐt̪̚.t̪ɐ]

Adjective

निषत्त (niṣattá or níṣatta)

  1. seated, sitting, seated down
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.146.1:
      त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
      निषत्तम्अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
      trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe’nūnamagniṃ pitrorupasthe .
      niṣattamasya carato dhruvasya viśvā divo rocanāpaprivāṃsam .
      I laud the seven-rayed, the triple-headed, Agni all-perfect in his Parents’ bosom,
      Seated down in the lap of all that moves and moves not, him who hath filled all luminous realms of heaven.

Declension

Masculine a-stem declension of निषत्त (niṣattá)
SingularDualPlural
Nominativeनिषत्तः
niṣattáḥ
निषत्तौ
niṣattaú
निषत्ताः / निषत्तासः¹
niṣattā́ḥ / niṣattā́saḥ¹
Vocativeनिषत्त
níṣatta
निषत्तौ
níṣattau
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Accusativeनिषत्तम्
niṣattám
निषत्तौ
niṣattaú
निषत्तान्
niṣattā́n
Instrumentalनिषत्तेन
niṣatténa
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तैः / निषत्तेभिः¹
niṣattaíḥ / niṣattébhiḥ¹
Dativeनिषत्ताय
niṣattā́ya
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Ablativeनिषत्तात्
niṣattā́t
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Genitiveनिषत्तस्य
niṣattásya
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locativeनिषत्ते
niṣatté
निषत्तयोः
niṣattáyoḥ
निषत्तेषु
niṣattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निषत्ता (niṣattā́)
SingularDualPlural
Nominativeनिषत्ता
niṣattā́
निषत्ते
niṣatté
निषत्ताः
niṣattā́ḥ
Vocativeनिषत्ते
níṣatte
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Accusativeनिषत्ताम्
niṣattā́m
निषत्ते
niṣatté
निषत्ताः
niṣattā́ḥ
Instrumentalनिषत्तया / निषत्ता¹
niṣattáyā / niṣattā́¹
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभिः
niṣattā́bhiḥ
Dativeनिषत्तायै
niṣattā́yai
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभ्यः
niṣattā́bhyaḥ
Ablativeनिषत्तायाः
niṣattā́yāḥ
निषत्ताभ्याम्
niṣattā́bhyām
निषत्ताभ्यः
niṣattā́bhyaḥ
Genitiveनिषत्तायाः
niṣattā́yāḥ
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locativeनिषत्तायाम्
niṣattā́yām
निषत्तयोः
niṣattáyoḥ
निषत्तासु
niṣattā́su
Notes
  • ¹Vedic
Neuter a-stem declension of निषत्त (niṣattá)
SingularDualPlural
Nominativeनिषत्तम्
niṣattám
निषत्ते
niṣatté
निषत्तानि / निषत्ता¹
niṣattā́ni / niṣattā́¹
Vocativeनिषत्त
níṣatta
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Accusativeनिषत्तम्
niṣattám
निषत्ते
niṣatté
निषत्तानि / निषत्ता¹
niṣattā́ni / niṣattā́¹
Instrumentalनिषत्तेन
niṣatténa
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तैः / निषत्तेभिः¹
niṣattaíḥ / niṣattébhiḥ¹
Dativeनिषत्ताय
niṣattā́ya
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Ablativeनिषत्तात्
niṣattā́t
निषत्ताभ्याम्
niṣattā́bhyām
निषत्तेभ्यः
niṣattébhyaḥ
Genitiveनिषत्तस्य
niṣattásya
निषत्तयोः
niṣattáyoḥ
निषत्तानाम्
niṣattā́nām
Locativeनिषत्ते
niṣatté
निषत्तयोः
niṣattáyoḥ
निषत्तेषु
niṣattéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of निषत्त (níṣatta)
SingularDualPlural
Nominativeनिषत्तः
níṣattaḥ
निषत्तौ
níṣattau
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Vocativeनिषत्त
níṣatta
निषत्तौ
níṣattau
निषत्ताः / निषत्तासः¹
níṣattāḥ / níṣattāsaḥ¹
Accusativeनिषत्तम्
níṣattam
निषत्तौ
níṣattau
निषत्तान्
níṣattān
Instrumentalनिषत्तेन
níṣattena
निषत्ताभ्याम्
níṣattābhyām
निषत्तैः / निषत्तेभिः¹
níṣattaiḥ / níṣattebhiḥ¹
Dativeनिषत्ताय
níṣattāya
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Ablativeनिषत्तात्
níṣattāt
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Genitiveनिषत्तस्य
níṣattasya
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locativeनिषत्ते
níṣatte
निषत्तयोः
níṣattayoḥ
निषत्तेषु
níṣatteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निषत्ता (níṣattā)
SingularDualPlural
Nominativeनिषत्ता
níṣattā
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Vocativeनिषत्ते
níṣatte
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Accusativeनिषत्ताम्
níṣattām
निषत्ते
níṣatte
निषत्ताः
níṣattāḥ
Instrumentalनिषत्तया / निषत्ता¹
níṣattayā / níṣattā¹
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभिः
níṣattābhiḥ
Dativeनिषत्तायै
níṣattāyai
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभ्यः
níṣattābhyaḥ
Ablativeनिषत्तायाः
níṣattāyāḥ
निषत्ताभ्याम्
níṣattābhyām
निषत्ताभ्यः
níṣattābhyaḥ
Genitiveनिषत्तायाः
níṣattāyāḥ
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locativeनिषत्तायाम्
níṣattāyām
निषत्तयोः
níṣattayoḥ
निषत्तासु
níṣattāsu
Notes
  • ¹Vedic
Neuter a-stem declension of निषत्त (níṣatta)
SingularDualPlural
Nominativeनिषत्तम्
níṣattam
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Vocativeनिषत्त
níṣatta
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Accusativeनिषत्तम्
níṣattam
निषत्ते
níṣatte
निषत्तानि / निषत्ता¹
níṣattāni / níṣattā¹
Instrumentalनिषत्तेन
níṣattena
निषत्ताभ्याम्
níṣattābhyām
निषत्तैः / निषत्तेभिः¹
níṣattaiḥ / níṣattebhiḥ¹
Dativeनिषत्ताय
níṣattāya
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Ablativeनिषत्तात्
níṣattāt
निषत्ताभ्याम्
níṣattābhyām
निषत्तेभ्यः
níṣattebhyaḥ
Genitiveनिषत्तस्य
níṣattasya
निषत्तयोः
níṣattayoḥ
निषत्तानाम्
níṣattānām
Locativeनिषत्ते
níṣatte
निषत्तयोः
níṣattayoḥ
निषत्तेषु
níṣatteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), निषत्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 561.
  • Apte, Vaman Shivram (1890), निषत्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 4:28:41