请输入您要查询的单词:

 

单词 निरन्तर
释义

निरन्तर

Sanskrit

Etymology

निर्- (nir-) + अन्तर (antara)

Pronunciation

  • (Vedic) IPA(key): /n̪i.ɽɐ́n̪.t̪ɐ.ɽɐ/
  • (Classical) IPA(key): /n̪iˈɽɐn̪.t̪ɐ.ɽɐ/

Adjective

निरन्तर (nirantara)

  1. dense, full
  2. close
  3. perpetual, uninterrupted, constant

Declension

Masculine a-stem declension of निरन्तर
Nom. sg.निरन्त्रः (nirantraḥ)
Gen. sg.निरन्त्रस्य (nirantrasya)
SingularDualPlural
Nominativeनिरन्त्रः (nirantraḥ)निरन्त्रौ (nirantrau)निरन्त्राः (nirantrāḥ)
Vocativeनिरन्त्र (nirantra)निरन्त्रौ (nirantrau)निरन्त्राः (nirantrāḥ)
Accusativeनिरन्त्रम् (nirantram)निरन्त्रौ (nirantrau)निरन्त्रान् (nirantrān)
Instrumentalनिरन्त्रेन (nirantrena)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रैः (nirantraiḥ)
Dativeनिरन्त्राय (nirantrāya)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रेभ्यः (nirantrebhyaḥ)
Ablativeनिरन्त्रात् (nirantrāt)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रेभ्यः (nirantrebhyaḥ)
Genitiveनिरन्त्रस्य (nirantrasya)निरन्त्रयोः (nirantrayoḥ)निरन्त्रानाम् (nirantrānām)
Locativeनिरन्त्रे (nirantre)निरन्त्रयोः (nirantrayoḥ)निरन्त्रेषु (nirantreṣu)
Feminine ā-stem declension of निरन्तर
Nom. sg.निरन्त्रा (nirantrā)
Gen. sg.निरन्त्रायाः (nirantrāyāḥ)
SingularDualPlural
Nominativeनिरन्त्रा (nirantrā)निरन्त्रे (nirantre)निरन्त्राः (nirantrāḥ)
Vocativeनिरन्त्रे (nirantre)निरन्त्रे (nirantre)निरन्त्राः (nirantrāḥ)
Accusativeनिरन्त्राम् (nirantrām)निरन्त्रे (nirantre)निरन्त्राः (nirantrāḥ)
Instrumentalनिरन्त्रया (nirantrayā)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्राभिः (nirantrābhiḥ)
Dativeनिरन्त्रायै (nirantrāyai)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्राभ्यः (nirantrābhyaḥ)
Ablativeनिरन्त्रायाः (nirantrāyāḥ)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्राभ्यः (nirantrābhyaḥ)
Genitiveनिरन्त्रायाः (nirantrāyāḥ)निरन्त्रयोः (nirantrayoḥ)निरन्त्रानाम् (nirantrānām)
Locativeनिरन्त्रायाम् (nirantrāyām)निरन्त्रयोः (nirantrayoḥ)निरन्त्रासु (nirantrāsu)
Neuter a-stem declension of निरन्तर
Nom. sg.निरन्त्रम् (nirantram)
Gen. sg.निरन्त्रस्य (nirantrasya)
SingularDualPlural
Nominativeनिरन्त्रम् (nirantram)निरन्त्रे (nirantre)निरन्त्रानि (nirantrāni)
Vocativeनिरन्त्र (nirantra)निरन्त्रे (nirantre)निरन्त्रानि (nirantrāni)
Accusativeनिरन्त्रम् (nirantram)निरन्त्रे (nirantre)निरन्त्रानि (nirantrāni)
Instrumentalनिरन्त्रेन (nirantrena)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रैः (nirantraiḥ)
Dativeनिरन्त्राय (nirantrāya)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रेभ्यः (nirantrebhyaḥ)
Ablativeनिरन्त्रात् (nirantrāt)निरन्त्राभ्याम् (nirantrābhyām)निरन्त्रेभ्यः (nirantrebhyaḥ)
Genitiveनिरन्त्रस्य (nirantrasya)निरन्त्रयोः (nirantrayoḥ)निरन्त्रानाम् (nirantrānām)
Locativeनिरन्त्रे (nirantre)निरन्त्रयोः (nirantrayoḥ)निरन्त्रेषु (nirantreṣu)

Derived terms

  • निरन्तरम् (nirantaram, continuously, eternally)
  • निरन्तरम् (nirantaram, tightly, firmly)
  • निरन्तराल (nirantarāla, close, narrow)

Descendants

  • Hindi: निरंतर (nirantar), निरन्तर (nirantar)
  • Telugu: నిరంతర (nirantara)

References

  • Monier Williams (1899), निरन्तर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 539.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:12:19