请输入您要查询的单词:

 

单词 निदाघ
释义

निदाघ

Sanskrit

Etymology

From नि- (ni-) + Proto-Indo-European *dʰogʷʰ-ós, from the root *dʰegʷʰ- (hot).

Pronunciation

  • (Vedic) IPA(key): /n̪i.d̪ɑː.ɡʱɐ́/
  • (Classical) IPA(key): /n̪iˈd̪ɑː.ɡʱɐ/

Noun

निदाघ (nidāghá) m

  1. heat, warmth
  2. the hot season; summer
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of निदाघ (nidāghá)
SingularDualPlural
Nominativeनिदाघः
nidāgháḥ
निदाघौ
nidāghaú
निदाघाः / निदाघासः¹
nidāghā́ḥ / nidāghā́saḥ¹
Vocativeनिदाघ
nídāgha
निदाघौ
nídāghau
निदाघाः / निदाघासः¹
nídāghāḥ / nídāghāsaḥ¹
Accusativeनिदाघम्
nidāghám
निदाघौ
nidāghaú
निदाघान्
nidāghā́n
Instrumentalनिदाघेन
nidāghéna
निदाघाभ्याम्
nidāghā́bhyām
निदाघैः / निदाघेभिः¹
nidāghaíḥ / nidāghébhiḥ¹
Dativeनिदाघाय
nidāghā́ya
निदाघाभ्याम्
nidāghā́bhyām
निदाघेभ्यः
nidāghébhyaḥ
Ablativeनिदाघात्
nidāghā́t
निदाघाभ्याम्
nidāghā́bhyām
निदाघेभ्यः
nidāghébhyaḥ
Genitiveनिदाघस्य
nidāghásya
निदाघयोः
nidāgháyoḥ
निदाघानाम्
nidāghā́nām
Locativeनिदाघे
nidāghé
निदाघयोः
nidāgháyoḥ
निदाघेषु
nidāghéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀡𑀺𑀤𑀸𑀳 (ṇidāha), 𑀡𑀺𑀆𑀳 (ṇiāha)
  • Pali: nidāgha
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:09:58