请输入您要查询的单词:

 

单词 नावाज
释义

नावाज

Sanskrit

Etymology

From Proto-Indo-Aryan *naHuHaĵás, from Proto-Indo-Iranian *naHuHaȷ́ás. Synchronically analysable as नौ (naú) + अज (ajá). Cognate with Avestan 𐬥𐬀𐬎𐬎𐬁𐬰𐬀‎ (nauuāza‎).

Pronunciation

  • (Vedic) IPA(key): /n̪ɑː.ʋɑː.d͡ʑɐ́/
  • (Classical) IPA(key): /n̪ɑːˈʋɑː.d͡ʑɐ/

Noun

नावाज (nāvājá) m

  1. sailor, captain, navigator

Declension

Masculine a-stem declension of नावाज (nāvājá)
SingularDualPlural
Nominativeनावाजः
nāvājáḥ
नावाजौ
nāvājaú
नावाजाः / नावाजासः¹
nāvājā́ḥ / nāvājā́saḥ¹
Vocativeनावाज
nā́vāja
नावाजौ
nā́vājau
नावाजाः / नावाजासः¹
nā́vājāḥ / nā́vājāsaḥ¹
Accusativeनावाजम्
nāvājám
नावाजौ
nāvājaú
नावाजान्
nāvājā́n
Instrumentalनावाजेन
nāvājéna
नावाजाभ्याम्
nāvājā́bhyām
नावाजैः / नावाजेभिः¹
nāvājaíḥ / nāvājébhiḥ¹
Dativeनावाजाय
nāvājā́ya
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Ablativeनावाजात्
nāvājā́t
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Genitiveनावाजस्य
nāvājásya
नावाजयोः
nāvājáyoḥ
नावाजानाम्
nāvājā́nām
Locativeनावाजे
nāvājé
नावाजयोः
nāvājáyoḥ
नावाजेषु
nāvājéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), नावाज”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 538.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:04:53