请输入您要查询的单词:

 

单词 नावा
释义

नावा

Pali

Alternative forms

Noun

नावा f

  1. Devanagari script form of nāvā (boat)

Declension


Sanskrit

Alternative scripts

Etymology

From नौ (nau).

Pronunciation

  • (Vedic) IPA(key): /nɑː.ʋɑː/
  • (Classical) IPA(key): /ˈn̪ɑː.ʋɑː/

Noun

नावा (nāvā) f

  1. boat

Declension

Feminine ā-stem declension of नावा (nāvā)
SingularDualPlural
Nominativeनावा
nāvā
नावे
nāve
नावाः
nāvāḥ
Vocativeनावे
nāve
नावे
nāve
नावाः
nāvāḥ
Accusativeनावाम्
nāvām
नावे
nāve
नावाः
nāvāḥ
Instrumentalनावया / नावा¹
nāvayā / nāvā¹
नावाभ्याम्
nāvābhyām
नावाभिः
nāvābhiḥ
Dativeनावायै
nāvāyai
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Ablativeनावायाः
nāvāyāḥ
नावाभ्याम्
nāvābhyām
नावाभ्यः
nāvābhyaḥ
Genitiveनावायाः
nāvāyāḥ
नावयोः
nāvayoḥ
नावानाम्
nāvānām
Locativeनावायाम्
nāvāyām
नावयोः
nāvayoḥ
नावासु
nāvāsu
Notes
  • ¹Vedic

Descendants

  • Assamese: নাও (naü)
  • Bengali: নাও (nao)
  • Gujarati: નાવ (nāv) (semi-learned)
  • Hindi: नाव (nāv), नैया (naiyā)
  • Kashmiri: नाव (nāw), ناو (nāv)
  • Marathi: नाव (nāv)
  • Pali: nāvā

References

  • Monier Williams (1899), नावा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 538, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:01:58