请输入您要查询的单词:

 

单词 नारि
释义

नारि

Sanskrit

Alternative forms

  • नारी (nā́rī) (later variant)

Etymology

From Proto-Indo-Aryan *Hnā́riṣ, from Proto-Indo-Iranian *Hnā́riš. Cognate with Avestan 𐬥𐬁𐬌𐬭𐬌 (nāiri, woman), Middle Persian n'(y)lyk' (nārīg, woman, lady wife).

Pronunciation

  • (Vedic) IPA(key): /n̪ɑ́ː.ɽi/
  • (Classical) IPA(key): /ˈn̪ɑː.ɽi/

Noun

नारि (nā́ri) f

  1. (Vedic) woman, wife

Declension

Feminine i-stem declension of नारि (nā́ri)
SingularDualPlural
Nominativeनारिः
nā́riḥ
नारी
nā́rī
नारयः
nā́rayaḥ
Vocativeनारे
nā́re
नारी
nā́rī
नारयः
nā́rayaḥ
Accusativeनारिम्
nā́rim
नारी
nā́rī
नारीः
nā́rīḥ
Instrumentalनार्या
nā́ryā
नारिभ्याम्
nā́ribhyām
नारिभिः
nā́ribhiḥ
Dativeनारये / नार्ये¹ / नार्यै²
nā́raye / nā́rye¹ / nā́ryai²
नारिभ्याम्
nā́ribhyām
नारिभ्यः
nā́ribhyaḥ
Ablativeनारेः / नार्याः²
nā́reḥ / nā́ryāḥ²
नारिभ्याम्
nā́ribhyām
नारिभ्यः
nā́ribhyaḥ
Genitiveनारेः / नार्याः²
nā́reḥ / nā́ryāḥ²
नार्योः
nā́ryoḥ
नारीणाम्
nā́rīṇām
Locativeनारौ / नार्याम्²
nā́rau / nā́ryām²
नार्योः
nā́ryoḥ
नारिषु
nā́riṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 11:26:05