请输入您要查询的单词:

 

单词 नारायण
释义

नारायण

Hindi

Etymology

From Sanskrit नारायण (nārāyaṇa).

Pronunciation

  • IPA(key): /nɑː.ɾɑː.jən/

Proper noun

नारायण (nārāyaṇ) m

  1. (Hinduism) Narayana, the god Vishnu; God
    हे नारायणhe nārāyaṇO God!

Sanskrit

Etymology

A tatpurusha compound of नर (nára, man) + अयन (ayana, eternal, without ending).

Adjective

नारायण (nārāyaṇá) m

  1. Of or pertaining to Narayana or Krishna

Declension

Masculine a-stem declension of नारायण
Nom. sg.नारायणः (nārāyaṇaḥ)
Gen. sg.नारायणस्य (nārāyaṇasya)
SingularDualPlural
Nominativeनारायणः (nārāyaṇaḥ)नारायणौ (nārāyaṇau)नारायणाः (nārāyaṇāḥ)
Vocativeनारायण (nārāyaṇa)नारायणौ (nārāyaṇau)नारायणाः (nārāyaṇāḥ)
Accusativeनारायणम् (nārāyaṇam)नारायणौ (nārāyaṇau)नारायणान् (nārāyaṇān)
Instrumentalनारायणेन (nārāyaṇena)नारायणाभ्याम् (nārāyaṇābhyām)नारायणैः (nārāyaṇaiḥ)
Dativeनारायणाय (nārāyaṇāya)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablativeनारायणात् (nārāyaṇāt)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitiveनारायणस्य (nārāyaṇasya)नारायणयोः (nārāyaṇayoḥ)नारायणानाम् (nārāyaṇānām)
Locativeनारायणे (nārāyaṇe)नारायणयोः (nārāyaṇayoḥ)नारायणेषु (nārāyaṇeṣu)
Feminine ī-stem declension of नारायण
Nom. sg.नारायणी (nārāyaṇī)
Gen. sg.नारायण्याः (nārāyaṇyāḥ)
SingularDualPlural
Nominativeनारायणी (nārāyaṇī)नारायण्यौ (nārāyaṇyau)नारायण्यः (nārāyaṇyaḥ)
Vocativeनारायणि (nārāyaṇi)नारायण्यौ (nārāyaṇyau)नारायण्यः (nārāyaṇyaḥ)
Accusativeनारायणीम् (nārāyaṇīm)नारायण्यौ (nārāyaṇyau)नारायणीः (nārāyaṇīḥ)
Instrumentalनारायण्या (nārāyaṇyā)नारायणीभ्याम् (nārāyaṇībhyām)नारायणीभिः (nārāyaṇībhiḥ)
Dativeनारायण्यै (nārāyaṇyai)नारायणीभ्याम् (nārāyaṇībhyām)नारायणीभ्यः (nārāyaṇībhyaḥ)
Ablativeनारायण्याः (nārāyaṇyāḥ)नारायणीभ्याम् (nārāyaṇībhyām)नारायणीभ्यः (nārāyaṇībhyaḥ)
Genitiveनारायण्याः (nārāyaṇyāḥ)नारायण्योः (nārāyaṇyoḥ)नारायणीनाम् (nārāyaṇīnām)
Locativeनारायण्याम् (nārāyaṇyām)नारायण्योः (nārāyaṇyoḥ)नारायणीषु (nārāyaṇīṣu)
Neuter a-stem declension of नारायण
Nom. sg.नारायणम् (nārāyaṇam)
Gen. sg.नारायणस्य (nārāyaṇasya)
SingularDualPlural
Nominativeनारायणम् (nārāyaṇam)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Vocativeनारायण (nārāyaṇa)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Accusativeनारायणम् (nārāyaṇam)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Instrumentalनारायणेन (nārāyaṇena)नारायणाभ्याम् (nārāyaṇābhyām)नारायणैः (nārāyaṇaiḥ)
Dativeनारायणाय (nārāyaṇāya)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablativeनारायणात् (nārāyaṇāt)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitiveनारायणस्य (nārāyaṇasya)नारायणयोः (nārāyaṇayoḥ)नारायणानाम् (nārāyaṇānām)
Locativeनारायणे (nārāyaṇe)नारायणयोः (nārāyaṇayoḥ)नारायणेषु (nārāyaṇeṣu)

Noun

नारायण (nārāyaṇá) n

  1. Name of the ground on the banks of the Ganges for a distance of 4 cubits from he water.
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension

Neuter a-stem declension of नारायण
Nom. sg.नारायणम् (nārāyaṇam)
Gen. sg.नारायणस्य (nārāyaṇasya)
SingularDualPlural
Nominativeनारायणम् (nārāyaṇam)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Vocativeनारायण (nārāyaṇa)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Accusativeनारायणम् (nārāyaṇam)नारायणे (nārāyaṇe)नारायणानि (nārāyaṇāni)
Instrumentalनारायणेन (nārāyaṇena)नारायणाभ्याम् (nārāyaṇābhyām)नारायणैः (nārāyaṇaiḥ)
Dativeनारायणाय (nārāyaṇāya)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablativeनारायणात् (nārāyaṇāt)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitiveनारायणस्य (nārāyaṇasya)नारायणयोः (nārāyaṇayoḥ)नारायणानाम् (nārāyaṇānām)
Locativeनारायणे (nārāyaṇe)नारायणयोः (nārāyaṇayoḥ)नारायणेषु (nārāyaṇeṣu)

Proper noun

नारायण (Nārāyaṇá) m

  1. the son of the original Man; an epithet of Vishnu or Krishna - Narayana
  2. the purusha-hymn
  3. (as a synonym of Vishnu) Name of the 2nd month
  4. a mystical name of the letter 'ā'
  5. In classical literature, the name of several men and commentators.

Declension

Masculine a-stem declension of नारायण
Nom. sg.नारायणः (nārāyaṇaḥ)
Gen. sg.नारायणस्य (nārāyaṇasya)
SingularDualPlural
Nominativeनारायणः (nārāyaṇaḥ)नारायणौ (nārāyaṇau)नारायणाः (nārāyaṇāḥ)
Vocativeनारायण (nārāyaṇa)नारायणौ (nārāyaṇau)नारायणाः (nārāyaṇāḥ)
Accusativeनारायणम् (nārāyaṇam)नारायणौ (nārāyaṇau)नारायणान् (nārāyaṇān)
Instrumentalनारायणेन (nārāyaṇena)नारायणाभ्याम् (nārāyaṇābhyām)नारायणैः (nārāyaṇaiḥ)
Dativeनारायणाय (nārāyaṇāya)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Ablativeनारायणात् (nārāyaṇāt)नारायणाभ्याम् (nārāyaṇābhyām)नारायणेभ्यः (nārāyaṇebhyaḥ)
Genitiveनारायणस्य (nārāyaṇasya)नारायणयोः (nārāyaṇayoḥ)नारायणानाम् (nārāyaṇānām)
Locativeनारायणे (nārāyaṇe)नारायणयोः (nārāyaṇayoḥ)नारायणेषु (nārāyaṇeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 13:11:59