请输入您要查询的单词:

 

单词 नारक
释义

नारक

Sanskrit

Etymology

Gunation of Sanskrit नरक (náraka, hell).

Pronunciation

  • (Vedic) IPA(key): /n̪ɑ́ː.ɽɐ.kɐ/
  • (Classical) IPA(key): /ˈn̪ɑː.ɽɐ.kɐ/

Adjective

नारक (nā́raka, nāraká)

  1. hellish, infernal
  2. malign, demonic

Declension

Masculine a-stem declension of नारक (nā́raka)
SingularDualPlural
Nominativeनारकः
nā́rakaḥ
नारकौ
nā́rakau
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Vocativeनारक
nā́raka
नारकौ
nā́rakau
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Accusativeनारकम्
nā́rakam
नारकौ
nā́rakau
नारकान्
nā́rakān
Instrumentalनारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dativeनारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablativeनारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitiveनारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locativeनारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नारकी (nā́rakī)
SingularDualPlural
Nominativeनारकी
nā́rakī
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Vocativeनारकि
nā́raki
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Accusativeनारकीम्
nā́rakīm
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारकीः
nā́rakīḥ
Instrumentalनारक्या
nā́rakyā
नारकीभ्याम्
nā́rakībhyām
नारकीभिः
nā́rakībhiḥ
Dativeनारक्यै
nā́rakyai
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Ablativeनारक्याः
nā́rakyāḥ
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Genitiveनारक्याः
nā́rakyāḥ
नारक्योः
nā́rakyoḥ
नारकीणाम्
nā́rakīṇām
Locativeनारक्याम्
nā́rakyām
नारक्योः
nā́rakyoḥ
नारकीषु
nā́rakīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नारक (nā́raka)
SingularDualPlural
Nominativeनारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Vocativeनारक
nā́raka
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Accusativeनारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Instrumentalनारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dativeनारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablativeनारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitiveनारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locativeनारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic

Noun

नारक (nāraka) m

  1. denizen of hell

Declension

Masculine a-stem declension of नारक (nāraka)
SingularDualPlural
Nominativeनारकः
nārakaḥ
नारकौ
nārakau
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Vocativeनारक
nāraka
नारकौ
nārakau
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Accusativeनारकम्
nārakam
नारकौ
nārakau
नारकान्
nārakān
Instrumentalनारकेण
nārakeṇa
नारकाभ्याम्
nārakābhyām
नारकैः / नारकेभिः¹
nārakaiḥ / nārakebhiḥ¹
Dativeनारकाय
nārakāya
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Ablativeनारकात्
nārakāt
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Genitiveनारकस्य
nārakasya
नारकयोः
nārakayoḥ
नारकाणाम्
nārakāṇām
Locativeनारके
nārake
नारकयोः
nārakayoḥ
नारकेषु
nārakeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:20:16