请输入您要查询的单词:

 

单词 नामक
释义

नामक

Hindi

Etymology

Borrowed from Sanskrit नामक (nāmaka).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɑː.mək/, [n̪äː.mək]

Adjective

नामक (nāmak) (indeclinable)

  1. named (having the name of)

Sanskrit

Alternative scripts

Etymology

From नाम (nāma) + -क (-ka).

Pronunciation

  • (Vedic) IPA(key): /nɑː.mɐ.kɐ/
  • (Classical) IPA(key): /ˈn̪ɑː.mɐ.kɐ/

Adjective

नामक (nāmaka)

  1. named

Declension

Masculine a-stem declension of नामक (nāmaka)
SingularDualPlural
Nominativeनामकः
nāmakaḥ
नामकौ
nāmakau
नामकाः / नामकासः¹
nāmakāḥ / nāmakāsaḥ¹
Vocativeनामक
nāmaka
नामकौ
nāmakau
नामकाः / नामकासः¹
nāmakāḥ / nāmakāsaḥ¹
Accusativeनामकम्
nāmakam
नामकौ
nāmakau
नामकान्
nāmakān
Instrumentalनामकेन
nāmakena
नामकाभ्याम्
nāmakābhyām
नामकैः / नामकेभिः¹
nāmakaiḥ / nāmakebhiḥ¹
Dativeनामकाय
nāmakāya
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Ablativeनामकात्
nāmakāt
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Genitiveनामकस्य
nāmakasya
नामकयोः
nāmakayoḥ
नामकानाम्
nāmakānām
Locativeनामके
nāmake
नामकयोः
nāmakayoḥ
नामकेषु
nāmakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नामिका (nāmikā)
SingularDualPlural
Nominativeनामिका
nāmikā
नामिके
nāmike
नामिकाः
nāmikāḥ
Vocativeनामिके
nāmike
नामिके
nāmike
नामिकाः
nāmikāḥ
Accusativeनामिकाम्
nāmikām
नामिके
nāmike
नामिकाः
nāmikāḥ
Instrumentalनामिकया / नामिका¹
nāmikayā / nāmikā¹
नामिकाभ्याम्
nāmikābhyām
नामिकाभिः
nāmikābhiḥ
Dativeनामिकायै
nāmikāyai
नामिकाभ्याम्
nāmikābhyām
नामिकाभ्यः
nāmikābhyaḥ
Ablativeनामिकायाः
nāmikāyāḥ
नामिकाभ्याम्
nāmikābhyām
नामिकाभ्यः
nāmikābhyaḥ
Genitiveनामिकायाः
nāmikāyāḥ
नामिकयोः
nāmikayoḥ
नामिकानाम्
nāmikānām
Locativeनामिकायाम्
nāmikāyām
नामिकयोः
nāmikayoḥ
नामिकासु
nāmikāsu
Notes
  • ¹Vedic
Neuter a-stem declension of नामक (nāmaka)
SingularDualPlural
Nominativeनामकम्
nāmakam
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Vocativeनामक
nāmaka
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Accusativeनामकम्
nāmakam
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Instrumentalनामकेन
nāmakena
नामकाभ्याम्
nāmakābhyām
नामकैः / नामकेभिः¹
nāmakaiḥ / nāmakebhiḥ¹
Dativeनामकाय
nāmakāya
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Ablativeनामकात्
nāmakāt
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Genitiveनामकस्य
nāmakasya
नामकयोः
nāmakayoḥ
नामकानाम्
nāmakānām
Locativeनामके
nāmake
नामकयोः
nāmakayoḥ
नामकेषु
nāmakeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), नामक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 536.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 15:40:07