请输入您要查询的单词:

 

单词 नाभि
释义

नाभि

Hindi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Pronunciation

  • IPA(key): /nɑː.bʱiː/

Noun

नाभि (nābhi) f (Urdu spelling نابھی)

  1. (anatomy, formal) navel
    Synonyms: ढोंढ़ी (ḍhoṇṛhī), तोंदी (tondī), नाफ़ (nāf)
  • नाभिक (nābhik)

Marathi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Noun

नाभि (nābhi) f

  1. navel

Sanskrit

Etymology

From Proto-Indo-Aryan *Hnā́bʰiṣ, from Proto-Indo-Iranian *Hnā́bʰiš, from Proto-Indo-European *h₃nóbʰ-is, from *h₃nebʰ- (navel). Cognate with Old Prussian nabis, Ancient Greek ὀμφαλός (omphalós), Latin umbilicus, Old English nafela (whence English navel).

Pronunciation

  • (Vedic) IPA(key): /n̪ɑ́ː.bʱi/
  • (Classical) IPA(key): /ˈn̪ɑː.bʱi/

Noun

नाभि (nā́bhi) f

  1. navel
  2. center

Declension

Feminine i-stem declension of नाभि (nā́bhi)
SingularDualPlural
Nominativeनाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Vocativeनाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Accusativeनाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
Instrumentalनाभ्या
nā́bhyā
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
Dativeनाभये / नाभ्ये¹ / नाभ्यै²
nā́bhaye / nā́bhye¹ / nā́bhyai²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Ablativeनाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Genitiveनाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
Locativeनाभौ / नाभ्याम्²
nā́bhau / nā́bhyām²
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

  • नाभिक (nābhika)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 18:48:36