请输入您要查询的单词:

 

单词 नादेय
释义

नादेय

Sanskrit

Etymology

From नदी (nadī́).

Pronunciation

  • (Vedic) IPA(key): /n̪ɑː.d̪ɐj.jɐ́/
  • (Classical) IPA(key): /n̪ɑːˈd̪eː.jɐ/

Adjective

नादेय (nādeyá)

  1. coming from or , belonging to a river , fluvial , aquatic

Declension

Masculine a-stem declension of नादेय (nādeyá)
SingularDualPlural
Nominativeनादेयः
nādeyáḥ
नादेयौ
nādeyaú
नादेयाः / नादेयासः¹
nādeyā́ḥ / nādeyā́saḥ¹
Vocativeनादेय
nā́deya
नादेयौ
nā́deyau
नादेयाः / नादेयासः¹
nā́deyāḥ / nā́deyāsaḥ¹
Accusativeनादेयम्
nādeyám
नादेयौ
nādeyaú
नादेयान्
nādeyā́n
Instrumentalनादेयेन
nādeyéna
नादेयाभ्याम्
nādeyā́bhyām
नादेयैः / नादेयेभिः¹
nādeyaíḥ / nādeyébhiḥ¹
Dativeनादेयाय
nādeyā́ya
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Ablativeनादेयात्
nādeyā́t
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Genitiveनादेयस्य
nādeyásya
नादेययोः
nādeyáyoḥ
नादेयानाम्
nādeyā́nām
Locativeनादेये
nādeyé
नादेययोः
nādeyáyoḥ
नादेयेषु
nādeyéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नादेयी (nādeyī́)
SingularDualPlural
Nominativeनादेयी
nādeyī́
नादेय्यौ / नादेयी¹
nādeyyaù / nādeyī́¹
नादेय्यः / नादेयीः¹
nādeyyàḥ / nādeyī́ḥ¹
Vocativeनादेयि
nā́deyi
नादेय्यौ / नादेयी¹
nā́deyyau / nādeyī́¹
नादेय्यः / नादेयीः¹
nā́deyyaḥ / nā́deyīḥ¹
Accusativeनादेयीम्
nādeyī́m
नादेय्यौ / नादेयी¹
nādeyyaù / nādeyī́¹
नादेयीः
nādeyī́ḥ
Instrumentalनादेय्या
nādeyyā̀
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभिः
nādeyī́bhiḥ
Dativeनादेय्यै
nādeyyaì
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभ्यः
nādeyī́bhyaḥ
Ablativeनादेय्याः
nādeyyā̀ḥ
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभ्यः
nādeyī́bhyaḥ
Genitiveनादेय्याः
nādeyyā̀ḥ
नादेय्योः
nādeyyòḥ
नादेयीनाम्
nādeyī́nām
Locativeनादेय्याम्
nādeyyā̀m
नादेय्योः
nādeyyòḥ
नादेयीषु
nādeyī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नादेय (nādeyá)
SingularDualPlural
Nominativeनादेयम्
nādeyám
नादेये
nādeyé
नादेयानि / नादेया¹
nādeyā́ni / nādeyā́¹
Vocativeनादेय
nā́deya
नादेये
nā́deye
नादेयानि / नादेया¹
nā́deyāni / nā́deyā¹
Accusativeनादेयम्
nādeyám
नादेये
nādeyé
नादेयानि / नादेया¹
nādeyā́ni / nādeyā́¹
Instrumentalनादेयेन
nādeyéna
नादेयाभ्याम्
nādeyā́bhyām
नादेयैः / नादेयेभिः¹
nādeyaíḥ / nādeyébhiḥ¹
Dativeनादेयाय
nādeyā́ya
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Ablativeनादेयात्
nādeyā́t
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Genitiveनादेयस्य
nādeyásya
नादेययोः
nādeyáyoḥ
नादेयानाम्
nādeyā́nām
Locativeनादेये
nādeyé
नादेययोः
nādeyáyoḥ
नादेयेषु
nādeyéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 0:23:57