请输入您要查询的单词:

 

单词 नाटक
释义

नाटक

See also: नाटिका

Hindi

Etymology

Borrowed from Sanskrit नाटक (nāṭaka).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɑː.ʈək/, [n̪äː.ʈək]

Noun

नाटक (nāṭak) m (Urdu spelling ناٹك)

  1. play, drama
    क्या यह नाटक देखने योग्य है?
    kyā yah nāṭak dekhne yogya hai?
    Is this play worth seeing?
    हिन्दी नाटक पर एक निबंध लिखो।
    hindī nāṭak par ek nibandh likho.
    Write an essay on Hindi drama.

Declension

Synonyms

  • ड्रामा (ḍrāmā)

References

  • Bahri, Hardev (1989), नाटक”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884), नाटक”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Etymology

From नाट (nāṭa, dancing, acting) + the diminutive + -क (-ka), ultimately from the root नट (naṭa, to dance, perform, act).

Adjective

नाटक (nāṭaka)

  1. acting, dancing (W.)

Declension

Masculine a-stem declension of नाटक
Nom. sg.नाटकः (nāṭakaḥ)
Gen. sg.नाटकस्य (nāṭakasya)
SingularDualPlural
Nominativeनाटकः (nāṭakaḥ)नाटकौ (nāṭakau)नाटकाः (nāṭakāḥ)
Vocativeनाटक (nāṭaka)नाटकौ (nāṭakau)नाटकाः (nāṭakāḥ)
Accusativeनाटकम् (nāṭakam)नाटकौ (nāṭakau)नाटकान् (nāṭakān)
Instrumentalनाटकेन (nāṭakena)नाटकाभ्याम् (nāṭakābhyām)नाटकैः (nāṭakaiḥ)
Dativeनाटकाय (nāṭakāya)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Ablativeनाटकात् (nāṭakāt)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Genitiveनाटकस्य (nāṭakasya)नाटकयोः (nāṭakayoḥ)नाटकानाम् (nāṭakānām)
Locativeनाटके (nāṭake)नाटकयोः (nāṭakayoḥ)नाटकेषु (nāṭakeṣu)
Feminine ī-stem declension of नाटक
Nom. sg.नाटकी (nāṭakī)
Gen. sg.नाटक्याः (nāṭakyāḥ)
SingularDualPlural
Nominativeनाटकी (nāṭakī)नाटक्यौ (nāṭakyau)नाटक्यः (nāṭakyaḥ)
Vocativeनाटकि (nāṭaki)नाटक्यौ (nāṭakyau)नाटक्यः (nāṭakyaḥ)
Accusativeनाटकीम् (nāṭakīm)नाटक्यौ (nāṭakyau)नाटकीः (nāṭakīḥ)
Instrumentalनाटक्या (nāṭakyā)नाटकीभ्याम् (nāṭakībhyām)नाटकीभिः (nāṭakībhiḥ)
Dativeनाटक्यै (nāṭakyai)नाटकीभ्याम् (nāṭakībhyām)नाटकीभ्यः (nāṭakībhyaḥ)
Ablativeनाटक्याः (nāṭakyāḥ)नाटकीभ्याम् (nāṭakībhyām)नाटकीभ्यः (nāṭakībhyaḥ)
Genitiveनाटक्याः (nāṭakyāḥ)नाटक्योः (nāṭakyoḥ)नाटकीनाम् (nāṭakīnām)
Locativeनाटक्याम् (nāṭakyām)नाटक्योः (nāṭakyoḥ)नाटकीषु (nāṭakīṣu)
Neuter a-stem declension of नाटक
Nom. sg.नाटकम् (nāṭakam)
Gen. sg.नाटकस्य (nāṭakasya)
SingularDualPlural
Nominativeनाटकम् (nāṭakam)नाटके (nāṭake)नाटकानि (nāṭakāni)
Vocativeनाटक (nāṭaka)नाटके (nāṭake)नाटकानि (nāṭakāni)
Accusativeनाटकम् (nāṭakam)नाटके (nāṭake)नाटकानि (nāṭakāni)
Instrumentalनाटकेन (nāṭakena)नाटकाभ्याम् (nāṭakābhyām)नाटकैः (nāṭakaiḥ)
Dativeनाटकाय (nāṭakāya)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Ablativeनाटकात् (nāṭakāt)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Genitiveनाटकस्य (nāṭakasya)नाटकयोः (nāṭakayoḥ)नाटकानाम् (nāṭakānām)
Locativeनाटके (nāṭake)नाटकयोः (nāṭakayoḥ)नाटकेषु (nāṭakeṣu)

Noun

नाटक (nāṭaka) m

  1. actor, dancer, mime (R.)
  2. representation, showing (Bālar.)
  3. a certain melody
  4. name of a mountain (Kālp.)

Declension

Masculine a-stem declension of नाटक
Nom. sg.नाटकः (nāṭakaḥ)
Gen. sg.नाटकस्य (nāṭakasya)
SingularDualPlural
Nominativeनाटकः (nāṭakaḥ)नाटकौ (nāṭakau)नाटकाः (nāṭakāḥ)
Vocativeनाटक (nāṭaka)नाटकौ (nāṭakau)नाटकाः (nāṭakāḥ)
Accusativeनाटकम् (nāṭakam)नाटकौ (nāṭakau)नाटकान् (nāṭakān)
Instrumentalनाटकेन (nāṭakena)नाटकाभ्याम् (nāṭakābhyām)नाटकैः (nāṭakaiḥ)
Dativeनाटकाय (nāṭakāya)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Ablativeनाटकात् (nāṭakāt)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Genitiveनाटकस्य (nāṭakasya)नाटकयोः (nāṭakayoḥ)नाटकानाम् (nāṭakānām)
Locativeनाटके (nāṭake)नाटकयोः (nāṭakayoḥ)नाटकेषु (nāṭakeṣu)

Noun

नाटक (nāṭaka) n

  1. play, drama (Hariv., Kāv., etc.)
  2. (drama) a certain class of plays (Sāh., etc.)

Declension

Neuter a-stem declension of नाटक
Nom. sg.नाटकम् (nāṭakam)
Gen. sg.नाटकस्य (nāṭakasya)
SingularDualPlural
Nominativeनाटकम् (nāṭakam)नाटके (nāṭake)नाटकानि (nāṭakāni)
Vocativeनाटक (nāṭaka)नाटके (nāṭake)नाटकानि (nāṭakāni)
Accusativeनाटकम् (nāṭakam)नाटके (nāṭake)नाटकानि (nāṭakāni)
Instrumentalनाटकेन (nāṭakena)नाटकाभ्याम् (nāṭakābhyām)नाटकैः (nāṭakaiḥ)
Dativeनाटकाय (nāṭakāya)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Ablativeनाटकात् (nāṭakāt)नाटकाभ्याम् (nāṭakābhyām)नाटकेभ्यः (nāṭakebhyaḥ)
Genitiveनाटकस्य (nāṭakasya)नाटकयोः (nāṭakayoḥ)नाटकानाम् (nāṭakānām)
Locativeनाटके (nāṭake)नाटकयोः (nāṭakayoḥ)नाटकेषु (nāṭakeṣu)

Derived terms

  • Tatsama:
    • Bengali: নাটক (naṭôkô)
    • Hindi: नाटक (nāṭak)
    • Malayalam: നാടകം (nāṭakaṃ)
    • Tamil: நாடகம் (nāṭakam)
    • Telugu: నాటకము (nāṭakamu)

References

  • Monier Williams (1899), नाटक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0534.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:15:11