请输入您要查询的单词:

 

单词 नष्टक्रिय
释义

नष्टक्रिय

Sanskrit

Etymology

नष्ट- (naṣṭa-, without”, “un-) + क्रिया (kriyā, act)

Pronunciation

  • (Classical) IPA(key): /n̪ɐʂˈʈɐk.ɽi.jɐ/

Adjective

नष्टक्रिय (naṣṭakriya)

  1. (literally) on whom a benefit is lost
  2. ungrateful

Inflection

Masculine a-stem declension of नष्टक्रिय
Nom. sg.नष्टक्रियः (naṣṭakriyaḥ)
Gen. sg.नष्टक्रियस्य (naṣṭakriyasya)
SingularDualPlural
Nominativeनष्टक्रियः (naṣṭakriyaḥ)नष्टक्रियौ (naṣṭakriyau)नष्टक्रियाः (naṣṭakriyāḥ)
Vocativeनष्टक्रिय (naṣṭakriya)नष्टक्रियौ (naṣṭakriyau)नष्टक्रियाः (naṣṭakriyāḥ)
Accusativeनष्टक्रियम् (naṣṭakriyam)नष्टक्रियौ (naṣṭakriyau)नष्टक्रियान् (naṣṭakriyān)
Instrumentalनष्टक्रियेन (naṣṭakriyena)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियैः (naṣṭakriyaiḥ)
Dativeनष्टक्रियाय (naṣṭakriyāya)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Ablativeनष्टक्रियात् (naṣṭakriyāt)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Genitiveनष्टक्रियस्य (naṣṭakriyasya)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियानाम् (naṣṭakriyānām)
Locativeनष्टक्रिये (naṣṭakriye)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियेषु (naṣṭakriyeṣu)
Feminine ā-stem declension of नष्टक्रिय
Nom. sg.नष्टक्रिया (naṣṭakriyā)
Gen. sg.नष्टक्रियायाः (naṣṭakriyāyāḥ)
SingularDualPlural
Nominativeनष्टक्रिया (naṣṭakriyā)नष्टक्रिये (naṣṭakriye)नष्टक्रियाः (naṣṭakriyāḥ)
Vocativeनष्टक्रिये (naṣṭakriye)नष्टक्रिये (naṣṭakriye)नष्टक्रियाः (naṣṭakriyāḥ)
Accusativeनष्टक्रियाम् (naṣṭakriyām)नष्टक्रिये (naṣṭakriye)नष्टक्रियाः (naṣṭakriyāḥ)
Instrumentalनष्टक्रियया (naṣṭakriyayā)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियाभिः (naṣṭakriyābhiḥ)
Dativeनष्टक्रियायै (naṣṭakriyāyai)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियाभ्यः (naṣṭakriyābhyaḥ)
Ablativeनष्टक्रियायाः (naṣṭakriyāyāḥ)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियाभ्यः (naṣṭakriyābhyaḥ)
Genitiveनष्टक्रियायाः (naṣṭakriyāyāḥ)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियानाम् (naṣṭakriyānām)
Locativeनष्टक्रियायाम् (naṣṭakriyāyām)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियासु (naṣṭakriyāsu)
Neuter a-stem declension of नष्टक्रिय
Nom. sg.नष्टक्रियम् (naṣṭakriyam)
Gen. sg.नष्टक्रियस्य (naṣṭakriyasya)
SingularDualPlural
Nominativeनष्टक्रियम् (naṣṭakriyam)नष्टक्रिये (naṣṭakriye)नष्टक्रियानि (naṣṭakriyāni)
Vocativeनष्टक्रिय (naṣṭakriya)नष्टक्रिये (naṣṭakriye)नष्टक्रियानि (naṣṭakriyāni)
Accusativeनष्टक्रियम् (naṣṭakriyam)नष्टक्रिये (naṣṭakriye)नष्टक्रियानि (naṣṭakriyāni)
Instrumentalनष्टक्रियेन (naṣṭakriyena)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियैः (naṣṭakriyaiḥ)
Dativeनष्टक्रियाय (naṣṭakriyāya)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Ablativeनष्टक्रियात् (naṣṭakriyāt)नष्टक्रियाभ्याम् (naṣṭakriyābhyām)नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Genitiveनष्टक्रियस्य (naṣṭakriyasya)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियानाम् (naṣṭakriyānām)
Locativeनष्टक्रिये (naṣṭakriye)नष्टक्रिययोः (naṣṭakriyayoḥ)नष्टक्रियेषु (naṣṭakriyeṣu)

References

  • Monier Williams (1899), नष्टक्रिय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0532.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 13:07:17