请输入您要查询的单词:

 

单词 नव
释义

नव

See also: नाव and नांव

Hindi

Etymology

Borrowed from Sanskrit नव (nava).

Adjective

नव (nav) (indeclinable)

  1. (in compounds) new, recent, modern
  2. (in compounds) nine

Synonyms

  • (new): नया (nayā)
  • (nine): नौ (nau)

Pali

Alternative forms

Numeral

नव (nava)

  1. Devanagari script form of nava

Declension

Optionally indeclinable.


Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /nɐ́.ʋɐ/
  • (Classical) IPA(key): /ˈn̪ɐ.ʋɐ/

Etymology 1

From Proto-Indo-Iranian *náwas (new), from Proto-Indo-European *néwos.

Adjective

नव (náva)

  1. new, fresh, recent, young, modern
  2. often in compounds with a substantive
    नवान्न (navā-nna)new rice or grain; first-fruits
  3. or with a past participle in the sense of "newly, just, lately"
    नवोदित (navo-dita)newly risen (sun)
Declension
Masculine a-stem declension of नव (náva)
SingularDualPlural
Nominativeनवः
návaḥ
नवौ
návau
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocativeनव
náva
नवौ
návau
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusativeनवम्
návam
नवौ
návau
नवान्
návān
Instrumentalनवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dativeनवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablativeनवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitiveनवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locativeनवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नवा (návā)
SingularDualPlural
Nominativeनवा
návā
नवे
náve
नवाः
návāḥ
Vocativeनवे
náve
नवे
náve
नवाः
návāḥ
Accusativeनवाम्
návām
नवे
náve
नवाः
návāḥ
Instrumentalनवया / नवा¹
návayā / návā¹
नवाभ्याम्
návābhyām
नवाभिः
návābhiḥ
Dativeनवायै
návāyai
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Ablativeनवायाः
návāyāḥ
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Genitiveनवायाः
návāyāḥ
नवयोः
návayoḥ
नवानाम्
návānām
Locativeनवायाम्
návāyām
नवयोः
návayoḥ
नवासु
návāsu
Notes
  • ¹Vedic
Neuter a-stem declension of नव (náva)
SingularDualPlural
Nominativeनवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocativeनव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusativeनवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumentalनवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dativeनवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablativeनवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitiveनवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locativeनवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Antonyms
  • सन (sana)
  • पुराण (purāṇa)
Descendants
  • Dardic:
    • Dameli: [script needed] (nū̃a)
    • Gawar-Bati: [script needed] (nuṅga)
    • Kalami: [script needed] (nim)
    • Kalasha: [script needed] (nhok)
    • Kashmiri: نۆو (nov)
    • Khowar: [script needed] (nog)
    • Kohistani Shina: [script needed] ()
    • Northeast Pashayi: [Term?] (nəgō)
    • Northwest Pashayi: [script needed] (nūṅga)
    • Phalura: [script needed] (nāwu)
    • Shina: [script needed] (nāvu)
    • Southeast Pashayi: [script needed] (nō̃ā)
    • Torwali: [script needed] (nam)
    • Wotapuri-Katarqalai: [script needed] (nam)
  • Helu:
    • Sinhalese: නව (nawa)
  • Magadhi Prakrit:
    • Assamese: (no)
    • Bengali: নয়া (nôya)
    • Oriya: ନୂଆ (nua)
  • Maharastri Prakrit:
    • Konkani: नवें (navẽ)
    • Marathi: नवा (navā)
  • Sauraseni Prakrit:
    • Gujarati: નવું (navũ)
    • >? Hindi: नवा (navā)
    • Marwari: नवा (navā)
    • Punjabi: ਨਵਾਂ (navā̃)
    • Romani: nevo
      • Vlax Romani: nevo, njevo, ňevo; nyevo
    • Sindhi: नंओं (nãõ)

Noun

नव (náva) m

  1. young monk, novice
  2. crow
  3. a red-flowered पुनर्नवा (punar-navā)
  4. name of a son of उशीनर (uśīnara) and नवा (navā)
  5. name of a son of विलोमन् (viloman)
Declension
Masculine a-stem declension of नव (náva)
SingularDualPlural
Nominativeनवः
návaḥ
नवौ
návau
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocativeनव
náva
नवौ
návau
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusativeनवम्
návam
नवौ
návau
नवान्
návān
Instrumentalनवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dativeनवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablativeनवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitiveनवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locativeनवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Noun

नव (náva) n

  1. new grain
Declension
Neuter a-stem declension of नव (náva)
SingularDualPlural
Nominativeनवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocativeनव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusativeनवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumentalनवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dativeनवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablativeनवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitiveनवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locativeनवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Etymology 2

From the root नु (nu, to praise, commend).

Noun

नव (nava) m

  1. praise, celebration
Declension
Masculine a-stem declension of नव (nava)
SingularDualPlural
Nominativeनवः
navaḥ
नवौ
navau
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocativeनव
nava
नवौ
navau
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusativeनवम्
navam
नवौ
navau
नवान्
navān
Instrumentalनवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dativeनवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablativeनवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitiveनवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locativeनवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 3

From the root नु (nu, to sound loudly, roar, thunder).

Noun

नव (nava) m

  1. sneezing
Declension
Masculine a-stem declension of नव (nava)
SingularDualPlural
Nominativeनवः
navaḥ
नवौ
navau
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocativeनव
nava
नवौ
navau
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusativeनवम्
navam
नवौ
navau
नवान्
navān
Instrumentalनवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dativeनवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablativeनवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitiveनवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locativeनवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 4

See नवन् (návan, nine).

Numeral

नव (náva)

  1. in त्रिणव (tri-ṇava) and in compounds: nine
Derived terms
  • नवग्रह (navagraha)
  • नवरत्न (navaratna)

References

  • Monier Williams (1899), नव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, pages 0530, 0531.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 19:49:43