请输入您要查询的单词:

 

单词 नमस्कार्य
释义

नमस्कार्य

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /nɐ.mɐs.kɑːɾ.jɐ/
  • (Classical) IPA(key): /n̪ɐ.mɐs̪ˈkɑːɾ.jɐ/

Etymology

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing).

Adjective

नमस्कार्य (namaskārya)

  1. to be worshipped, venerable
Declension
Masculine a-stem declension of नमस्कार्य (namaskārya)
SingularDualPlural
Nominativeनमस्कार्यः
namaskāryaḥ
नमस्कार्यौ
namaskāryau
नमस्कार्याः / नमस्कार्यासः¹
namaskāryāḥ / namaskāryāsaḥ¹
Vocativeनमस्कार्य
namaskārya
नमस्कार्यौ
namaskāryau
नमस्कार्याः / नमस्कार्यासः¹
namaskāryāḥ / namaskāryāsaḥ¹
Accusativeनमस्कार्यम्
namaskāryam
नमस्कार्यौ
namaskāryau
नमस्कार्यान्
namaskāryān
Instrumentalनमस्कार्येण
namaskāryeṇa
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्यैः / नमस्कार्येभिः¹
namaskāryaiḥ / namaskāryebhiḥ¹
Dativeनमस्कार्याय
namaskāryāya
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Ablativeनमस्कार्यात्
namaskāryāt
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Genitiveनमस्कार्यस्य
namaskāryasya
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locativeनमस्कार्ये
namaskārye
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्येषु
namaskāryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नमस्कार्या (namaskāryā)
SingularDualPlural
Nominativeनमस्कार्या
namaskāryā
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Vocativeनमस्कार्ये
namaskārye
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Accusativeनमस्कार्याम्
namaskāryām
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Instrumentalनमस्कार्यया / नमस्कार्या¹
namaskāryayā / namaskāryā¹
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभिः
namaskāryābhiḥ
Dativeनमस्कार्यायै
namaskāryāyai
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभ्यः
namaskāryābhyaḥ
Ablativeनमस्कार्यायाः
namaskāryāyāḥ
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभ्यः
namaskāryābhyaḥ
Genitiveनमस्कार्यायाः
namaskāryāyāḥ
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locativeनमस्कार्यायाम्
namaskāryāyām
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्यासु
namaskāryāsu
Notes
  • ¹Vedic
Neuter a-stem declension of नमस्कार्य (namaskārya)
SingularDualPlural
Nominativeनमस्कार्यम्
namaskāryam
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Vocativeनमस्कार्य
namaskārya
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Accusativeनमस्कार्यम्
namaskāryam
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Instrumentalनमस्कार्येण
namaskāryeṇa
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्यैः / नमस्कार्येभिः¹
namaskāryaiḥ / namaskāryebhiḥ¹
Dativeनमस्कार्याय
namaskāryāya
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Ablativeनमस्कार्यात्
namaskāryāt
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Genitiveनमस्कार्यस्य
namaskāryasya
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locativeनमस्कार्ये
namaskārye
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्येषु
namaskāryeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), नमस्कार्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 528.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/2 10:13:05