请输入您要查询的单词:

 

单词 नक्षत्र
释义

नक्षत्र

Hindi

Etymology

Borrowed from Sanskrit नक्षत्र (nákṣatra).

Noun

नक्षत्र (nakṣatra) m

  1. star or any astronomical object
  2. constellation

Synonyms

  • (star) तारा (tārā), सितारा (sitārā)
  • (constellation) तारामंडल (tārāmaṇḍal)

Sanskrit

Etymology

From the root नक्ष् (nakṣ).

Pronunciation

  • (Vedic) IPA(key): /n̪ɐ́k.ʂɐt̪.ɽɐ/
  • (Classical) IPA(key): /n̪ɐkˈʂɐt̪.ɽɐ/

Noun

नक्षत्र (nákṣatra) n, m

  1. a star or any heavenly body
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.67.6:
      ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः।
      दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः॥
      tā hi kṣatraṃ dhārayethe anu dyūndṛṃhethe sānumupamādiva dyoḥ.
      dṛḷho nakṣatra uta viśvadevo bhūmimātāndyāṃ dhāsināyoḥ.
      So, through the days maintaining princely power. ye prop the height as ’twere from loftiest heaven.
      The Star of all the Gods, established, filleth the heaven and earth with food of man who liveth.
    Synonyms: स्तृ (stṛ), तृ (tṛ)
  2. the Sun
  3. an asterism or constellation through which the moon passes, a lunar mansion
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Neuter a-stem declension of नक्षत्र (nákṣatra)
SingularDualPlural
Nominativeनक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Vocativeनक्षत्र
nákṣatra
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Accusativeनक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Instrumentalनक्षत्रेण
nákṣatreṇa
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रैः / नक्षत्रेभिः¹
nákṣatraiḥ / nákṣatrebhiḥ¹
Dativeनक्षत्राय
nákṣatrāya
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Ablativeनक्षत्रात्
nákṣatrāt
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Genitiveनक्षत्रस्य
nákṣatrasya
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्राणाम्
nákṣatrāṇām
Locativeनक्षत्रे
nákṣatre
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्रेषु
nákṣatreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: nakkhatta
  • Maharastri Prakrit: 𑀡𑀓𑁆𑀔𑀢𑁆𑀢 (ṇakkhatta)
  • Hindi: नक्षत्र (nakṣatra)
  • Kannada: ನಕ್ಷತ್ರ (nakṣatra)
  • Khmer: នក្សត្រ (nɔɔksɑɑtrɔɔ)
  • Tamil: நட்சத்திரம் (naṭcattiram)
  • Telugu: నక్షత్రము (nakṣatramu)
  • Thai: นักษัตร (nák-sàt)

References

  • Monier Williams (1899), नक्षत्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0524.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 10:58:33