请输入您要查询的单词:

 

单词 ध्रुव
释义

ध्रुव

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *dʰruwás, from Proto-Indo-Iranian *dʰruwás (fixed, firm, strong), from Proto-Indo-European *dʰru-wó-s, from *dʰer-us ~ *dʰr-éws + *-wós, from *dʰer- (to support, hold) + *-us. Cognate with Avestan 𐬛𐬭𐬎𐬎𐬀 (druua), Old Persian 𐎯𐎽𐎺 (duruva, firm, certain), Persian درست (dorost, healthy).

Pronunciation

  • (Vedic) IPA(key): /d̪ʱɽu.ʋɐ́/
  • (Classical) IPA(key): /ˈd̪ʱɽu.ʋɐ/

Adjective

ध्रुव (dhruvá) m

  1. fixed, immovable
  2. firm, stable
  3. certain, sure, wis
    मृतस्य जन्म ध्रुवम्mṛtasya janma dhruvamfor the dead life (ie, reincarnation) is certain

Declension

Masculine a-stem declension of ध्रुव (dhruvá)
SingularDualPlural
Nominativeध्रुवः
dhruváḥ
ध्रुवौ
dhruvaú
ध्रुवाः / ध्रुवासः¹
dhruvā́ḥ / dhruvā́saḥ¹
Vocativeध्रुव
dhrúva
ध्रुवौ
dhrúvau
ध्रुवाः / ध्रुवासः¹
dhrúvāḥ / dhrúvāsaḥ¹
Accusativeध्रुवम्
dhruvám
ध्रुवौ
dhruvaú
ध्रुवान्
dhruvā́n
Instrumentalध्रुवेण
dhruvéṇa
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवैः / ध्रुवेभिः¹
dhruvaíḥ / dhruvébhiḥ¹
Dativeध्रुवाय
dhruvā́ya
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Ablativeध्रुवात्
dhruvā́t
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Genitiveध्रुवस्य
dhruvásya
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locativeध्रुवे
dhruvé
ध्रुवयोः
dhruváyoḥ
ध्रुवेषु
dhruvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ध्रुवा (dhruvā́)
SingularDualPlural
Nominativeध्रुवा
dhruvā́
ध्रुवे
dhruvé
ध्रुवाः
dhruvā́ḥ
Vocativeध्रुवे
dhrúve
ध्रुवे
dhrúve
ध्रुवाः
dhrúvāḥ
Accusativeध्रुवाम्
dhruvā́m
ध्रुवे
dhruvé
ध्रुवाः
dhruvā́ḥ
Instrumentalध्रुवया / ध्रुवा¹
dhruváyā / dhruvā́¹
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभिः
dhruvā́bhiḥ
Dativeध्रुवायै
dhruvā́yai
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभ्यः
dhruvā́bhyaḥ
Ablativeध्रुवायाः
dhruvā́yāḥ
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभ्यः
dhruvā́bhyaḥ
Genitiveध्रुवायाः
dhruvā́yāḥ
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locativeध्रुवायाम्
dhruvā́yām
ध्रुवयोः
dhruváyoḥ
ध्रुवासु
dhruvā́su
Notes
  • ¹Vedic
Neuter a-stem declension of ध्रुव (dhruvá)
SingularDualPlural
Nominativeध्रुवम्
dhruvám
ध्रुवे
dhruvé
ध्रुवाणि / ध्रुवा¹
dhruvā́ṇi / dhruvā́¹
Vocativeध्रुव
dhrúva
ध्रुवे
dhrúve
ध्रुवाणि / ध्रुवा¹
dhrúvāṇi / dhrúvā¹
Accusativeध्रुवम्
dhruvám
ध्रुवे
dhruvé
ध्रुवाणि / ध्रुवा¹
dhruvā́ṇi / dhruvā́¹
Instrumentalध्रुवेण
dhruvéṇa
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवैः / ध्रुवेभिः¹
dhruvaíḥ / dhruvébhiḥ¹
Dativeध्रुवाय
dhruvā́ya
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Ablativeध्रुवात्
dhruvā́t
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Genitiveध्रुवस्य
dhruvásya
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locativeध्रुवे
dhruvé
ध्रुवयोः
dhruváyoḥ
ध्रुवेषु
dhruvéṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: ধ্রুব (dhrubo) (tatsama)
  • Maharastri Prakrit: 𑀥𑀼𑀯 (dhuva)
  • Pali: dhuva
  • Sauraseni Prakrit: 𑀥𑀼𑀯 (dhuva)
    • Hindi: धुव (dhuv), धू (dhū) (obsolete)

Noun

ध्रुव (dhruvá) m

  1. the celestial pole, the axis mundi
  2. a knot

Derived terms

  • ध्रुवक्षेम (dhruvakṣema, firmly fixed, immovable)
  • ध्रुवगति (dhruvagati, a firm position)
  • ध्रुववक (dhruvavaka, the unchangeable longitude of fixed stars)
  • ध्रौव्य (dhrauvya, fixedness, firmness)

Descendants

  • English: Dhruva

References

  • Monier Williams (1899), ध्रुव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 521-522.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 3:39:56