请输入您要查询的单词:

 

单词 धृष्ट
释义

धृष्ट

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /d̪ʱŕ̩ʂ.ʈɐ/
  • (Classical) IPA(key): /ˈd̪ʱr̩ʂ.ʈɐ/

Adjective

धृष्ट (dhṛ́ṣṭa)

  1. bold , daring , confident , audacious , impudent ( cf. [ á- ] , [ án-ā- ] )
  2. secured , obtained
  3. profligate , abandoned (ifc. it gives a bad sense to the first member of the compound)

Declension

Masculine a-stem declension of धृष्ट (dhṛ́ṣṭa)
SingularDualPlural
Nominativeधृष्टः
dhṛ́ṣṭaḥ
धृष्टौ
dhṛ́ṣṭau
धृष्टाः / धृष्टासः¹
dhṛ́ṣṭāḥ / dhṛ́ṣṭāsaḥ¹
Vocativeधृष्ट
dhṛ́ṣṭa
धृष्टौ
dhṛ́ṣṭau
धृष्टाः / धृष्टासः¹
dhṛ́ṣṭāḥ / dhṛ́ṣṭāsaḥ¹
Accusativeधृष्टम्
dhṛ́ṣṭam
धृष्टौ
dhṛ́ṣṭau
धृष्टान्
dhṛ́ṣṭān
Instrumentalधृष्टेन
dhṛ́ṣṭena
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टैः / धृष्टेभिः¹
dhṛ́ṣṭaiḥ / dhṛ́ṣṭebhiḥ¹
Dativeधृष्टाय
dhṛ́ṣṭāya
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टेभ्यः
dhṛ́ṣṭebhyaḥ
Ablativeधृष्टात्
dhṛ́ṣṭāt
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टेभ्यः
dhṛ́ṣṭebhyaḥ
Genitiveधृष्टस्य
dhṛ́ṣṭasya
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टानाम्
dhṛ́ṣṭānām
Locativeधृष्टे
dhṛ́ṣṭe
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टेषु
dhṛ́ṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धृष्टा (dhṛ́ṣṭā)
SingularDualPlural
Nominativeधृष्टा
dhṛ́ṣṭā
धृष्टे
dhṛ́ṣṭe
धृष्टाः
dhṛ́ṣṭāḥ
Vocativeधृष्टे
dhṛ́ṣṭe
धृष्टे
dhṛ́ṣṭe
धृष्टाः
dhṛ́ṣṭāḥ
Accusativeधृष्टाम्
dhṛ́ṣṭām
धृष्टे
dhṛ́ṣṭe
धृष्टाः
dhṛ́ṣṭāḥ
Instrumentalधृष्टया / धृष्टा¹
dhṛ́ṣṭayā / dhṛ́ṣṭā¹
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टाभिः
dhṛ́ṣṭābhiḥ
Dativeधृष्टायै
dhṛ́ṣṭāyai
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टाभ्यः
dhṛ́ṣṭābhyaḥ
Ablativeधृष्टायाः
dhṛ́ṣṭāyāḥ
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टाभ्यः
dhṛ́ṣṭābhyaḥ
Genitiveधृष्टायाः
dhṛ́ṣṭāyāḥ
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टानाम्
dhṛ́ṣṭānām
Locativeधृष्टायाम्
dhṛ́ṣṭāyām
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टासु
dhṛ́ṣṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of धृष्ट (dhṛ́ṣṭa)
SingularDualPlural
Nominativeधृष्टम्
dhṛ́ṣṭam
धृष्टे
dhṛ́ṣṭe
धृष्टानि / धृष्टा¹
dhṛ́ṣṭāni / dhṛ́ṣṭā¹
Vocativeधृष्ट
dhṛ́ṣṭa
धृष्टे
dhṛ́ṣṭe
धृष्टानि / धृष्टा¹
dhṛ́ṣṭāni / dhṛ́ṣṭā¹
Accusativeधृष्टम्
dhṛ́ṣṭam
धृष्टे
dhṛ́ṣṭe
धृष्टानि / धृष्टा¹
dhṛ́ṣṭāni / dhṛ́ṣṭā¹
Instrumentalधृष्टेन
dhṛ́ṣṭena
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टैः / धृष्टेभिः¹
dhṛ́ṣṭaiḥ / dhṛ́ṣṭebhiḥ¹
Dativeधृष्टाय
dhṛ́ṣṭāya
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टेभ्यः
dhṛ́ṣṭebhyaḥ
Ablativeधृष्टात्
dhṛ́ṣṭāt
धृष्टाभ्याम्
dhṛ́ṣṭābhyām
धृष्टेभ्यः
dhṛ́ṣṭebhyaḥ
Genitiveधृष्टस्य
dhṛ́ṣṭasya
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टानाम्
dhṛ́ṣṭānām
Locativeधृष्टे
dhṛ́ṣṭe
धृष्टयोः
dhṛ́ṣṭayoḥ
धृष्टेषु
dhṛ́ṣṭeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 15:05:45