请输入您要查询的单词:

 

单词 धृषु
释义

धृषु

Sanskrit

Etymology

From Proto-Indo-Aryan *dʰr̥ṣúṣ, from Proto-Indo-Iranian *dʰr̥šúš, from Proto-Indo-European *dʰr̥-s-ús, from *dʰers (to be bold). Cognate with Ancient Greek θρᾰσύς (thrasús), Old Prussian dirsos.

Pronunciation

  • (Vedic) IPA(key): /d̪ʱr̩.ʂú/
  • (Classical) IPA(key): /ˈd̪ʱr̩.ʂu/

Adjective

धृषु (dhṛṣú)

  1. proud
  2. clever

Declension

Masculine u-stem declension of धृषु (dhṛṣú)
SingularDualPlural
Nominativeधृषुः
dhṛṣúḥ
धृषू
dhṛṣū́
धृषवः
dhṛṣávaḥ
Vocativeधृषो
dhṛ́ṣo
धृषू
dhṛ́ṣū
धृषवः
dhṛ́ṣavaḥ
Accusativeधृषुम्
dhṛṣúm
धृषू
dhṛṣū́
धृषून्
dhṛṣū́n
Instrumentalधृषुणा / धृष्वा¹
dhṛṣúṇā / dhṛṣvā̀¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dativeधृषवे / धृष्वे²
dhṛṣáve / dhṛṣvè²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablativeधृषोः / धृष्वः²
dhṛṣóḥ / dhṛṣvàḥ²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitiveधृषोः / धृष्वः²
dhṛṣóḥ / dhṛṣvàḥ²
धृष्वोः
dhṛṣvóḥ
धृषूणाम्
dhṛṣūṇā́m
Locativeधृषौ
dhṛṣaú
धृष्वोः
dhṛṣvóḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of धृषु (dhṛṣú)
SingularDualPlural
Nominativeधृषुः
dhṛṣúḥ
धृषू
dhṛṣū́
धृषवः
dhṛṣávaḥ
Vocativeधृषो
dhṛ́ṣo
धृषू
dhṛ́ṣū
धृषवः
dhṛ́ṣavaḥ
Accusativeधृषुम्
dhṛṣúm
धृषू
dhṛṣū́
धृषूः
dhṛṣū́ḥ
Instrumentalधृष्वा
dhṛṣvā̀
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dativeधृषवे / धृष्वे¹ / धृष्वै²
dhṛṣáve / dhṛṣvè¹ / dhṛṣvaì²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablativeधृषोः / धृष्वाः²
dhṛṣóḥ / dhṛṣvā̀ḥ²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitiveधृषोः / धृष्वाः²
dhṛṣóḥ / dhṛṣvā̀ḥ²
धृष्वोः
dhṛṣvóḥ
धृषूणाम्
dhṛṣūṇā́m
Locativeधृषौ / धृष्वाम्²
dhṛṣaú / dhṛṣvā̀m²
धृष्वोः
dhṛṣvóḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of धृषु (dhṛṣú)
SingularDualPlural
Nominativeधृषु
dhṛṣú
धृषुणी
dhṛṣúṇī
धृषू / धृषु / धृषूणि¹
dhṛṣū́ / dhṛṣú / dhṛṣū́ṇi¹
Vocativeधृषु / धृषो
dhṛṣú / dhṛ́ṣo
धृषुणी
dhṛ́ṣuṇī
धृषू / धृषु / धृषूणि¹
dhṛ́ṣū / dhṛṣú / dhṛ́ṣūṇi¹
Accusativeधृषु
dhṛṣú
धृषुणी
dhṛṣúṇī
धृषू / धृषु / धृषूणि¹
dhṛṣū́ / dhṛṣú / dhṛṣū́ṇi¹
Instrumentalधृषुणा / धृष्वा²
dhṛṣúṇā / dhṛṣvā̀²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dativeधृषवे / धृष्वे³
dhṛṣáve / dhṛṣvè³
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablativeधृषोः / धृषुणः¹ / धृष्वः³
dhṛṣóḥ / dhṛṣúṇaḥ¹ / dhṛṣvàḥ³
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitiveधृषोः / धृषुणः¹ / धृष्वः³
dhṛṣóḥ / dhṛṣúṇaḥ¹ / dhṛṣvàḥ³
धृषुणोः
dhṛṣúṇoḥ
धृषूणाम्
dhṛṣūṇā́m
Locativeधृषुणि¹
dhṛṣúṇi¹
धृषुणोः
dhṛṣúṇoḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:31:00