请输入您要查询的单词:

 

单词 धीमत्
释义

धीमत्

Sanskrit

Alternative scripts

Etymology

From धी (dhī) + -मत् (-mat). The Sanskrit root is धी (dhī) .

Pronunciation

  • (Vedic) IPA(key): /dʱiː.mɐt/
  • (Classical) IPA(key): /ˈd̪ʱiː.mɐt̪/

Adjective

धीमत् (dhī́·mat)

  1. intelligent, wise, learned, sensible
Declension
Masculine at-stem declension of धीमत् (dhī́mat)
SingularDualPlural
Nominativeधीमान्
dhī́mān
धीमन्तौ
dhī́mantau
धीमन्तः
dhī́mantaḥ
Vocativeधीमन्
dhī́man
धीमन्तौ
dhī́mantau
धीमन्तः
dhī́mantaḥ
Accusativeधीमन्तम्
dhī́mantam
धीमन्तौ
dhī́mantau
धीमतः
dhī́mataḥ
Instrumentalधीमता
dhī́matā
धीमद्भ्याम्
dhī́madbhyām
धीमद्भिः
dhī́madbhiḥ
Dativeधीमते
dhī́mate
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Ablativeधीमतः
dhī́mataḥ
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Genitiveधीमतः
dhī́mataḥ
धीमतोः
dhī́matoḥ
धीमताम्
dhī́matām
Locativeधीमति
dhī́mati
धीमतोः
dhī́matoḥ
धीमत्सु
dhī́matsu
Feminine ī-stem declension of धीमती (dhī́matī)
SingularDualPlural
Nominativeधीमती
dhī́matī
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमत्यः / धीमतीः¹
dhī́matyaḥ / dhī́matīḥ¹
Vocativeधीमति
dhī́mati
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमत्यः / धीमतीः¹
dhī́matyaḥ / dhī́matīḥ¹
Accusativeधीमतीम्
dhī́matīm
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमतीः
dhī́matīḥ
Instrumentalधीमत्या
dhī́matyā
धीमतीभ्याम्
dhī́matībhyām
धीमतीभिः
dhī́matībhiḥ
Dativeधीमत्यै
dhī́matyai
धीमतीभ्याम्
dhī́matībhyām
धीमतीभ्यः
dhī́matībhyaḥ
Ablativeधीमत्याः
dhī́matyāḥ
धीमतीभ्याम्
dhī́matībhyām
धीमतीभ्यः
dhī́matībhyaḥ
Genitiveधीमत्याः
dhī́matyāḥ
धीमत्योः
dhī́matyoḥ
धीमतीनाम्
dhī́matīnām
Locativeधीमत्याम्
dhī́matyām
धीमत्योः
dhī́matyoḥ
धीमतीषु
dhī́matīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of धीमत् (dhī́mat)
SingularDualPlural
Nominativeधीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Vocativeधीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Accusativeधीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Instrumentalधीमता
dhī́matā
धीमद्भ्याम्
dhī́madbhyām
धीमद्भिः
dhī́madbhiḥ
Dativeधीमते
dhī́mate
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Ablativeधीमतः
dhī́mataḥ
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Genitiveधीमतः
dhī́mataḥ
धीमतोः
dhī́matoḥ
धीमताम्
dhī́matām
Locativeधीमति
dhī́mati
धीमतोः
dhī́matoḥ
धीमत्सु
dhī́matsu
  • धीमन् (dhī́man)
  • धीमान् (dhī́man)
  • धीमद् (dhī́mad)
  • धीमन्त (dhī́manta)

References

  • Monier Williams (1899), धीमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0516.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:31:17