请输入您要查询的单词:

 

单词 धारक
释义

धारक

Sanskrit

Alternative scripts

Etymology

From the root धृ (dhṛ) + -अक (-aka).

Pronunciation

  • (Vedic) IPA(key): /dʱɑː.ɾɐ.kɐ/
  • (Classical) IPA(key): /ˈd̪ʱɑː.ɾɐ.kɐ/

Noun

धारक (dhāraka) m

  1. a receptacle or vessel for anything
  2. a water-pot

Declension

Masculine a-stem declension of धारक (dhāraka)
SingularDualPlural
Nominativeधारकः
dhārakaḥ
धारकौ
dhārakau
धारकाः / धारकासः¹
dhārakāḥ / dhārakāsaḥ¹
Vocativeधारक
dhāraka
धारकौ
dhārakau
धारकाः / धारकासः¹
dhārakāḥ / dhārakāsaḥ¹
Accusativeधारकम्
dhārakam
धारकौ
dhārakau
धारकान्
dhārakān
Instrumentalधारकेण
dhārakeṇa
धारकाभ्याम्
dhārakābhyām
धारकैः / धारकेभिः¹
dhārakaiḥ / dhārakebhiḥ¹
Dativeधारकाय
dhārakāya
धारकाभ्याम्
dhārakābhyām
धारकेभ्यः
dhārakebhyaḥ
Ablativeधारकात्
dhārakāt
धारकाभ्याम्
dhārakābhyām
धारकेभ्यः
dhārakebhyaḥ
Genitiveधारकस्य
dhārakasya
धारकयोः
dhārakayoḥ
धारकाणाम्
dhārakāṇām
Locativeधारके
dhārake
धारकयोः
dhārakayoḥ
धारकेषु
dhārakeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), धारक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 515.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:06:14