请输入您要查询的单词:

 

单词 धातृ
释义

धातृ

See also: धातु and धृत

Sanskrit

Etymology

From Proto-Indo-Aryan *dʰaHtā́, from Proto-Indo-Iranian *dʰaHtā́, from Proto-Indo-European *dʰeh₁-tḗr, from *dʰeh₁- (to do, put, place). Cognate with Avestan 𐬛𐬁𐬙𐬀𐬭‎ (dātar‎).

Pronunciation

  • (Vedic) IPA(key): /d̪ʱɑː.t̪ŕ̩/
  • (Classical) IPA(key): /ˈd̪ʱɑː.t̪r̩/

Noun

धातृ (dhātṛ́) m

  1. creator, founder
  2. maintainer, supporter
  3. the god who is responsible for the creation and maintenance of existence

Declension

Masculine ṛ-stem declension of धातृ (dhātṛ́)
SingularDualPlural
Nominativeधाता
dhātā́
धातरौ / धातरा¹
dhātárau / dhātárā¹
धातरः
dhātáraḥ
Vocativeधातः
dhā́taḥ
धातरौ / धातरा¹
dhā́tarau / dhā́tarā¹
धातरः
dhā́taraḥ
Accusativeधातरम्
dhātáram
धातरौ / धातरा¹
dhātárau / dhātárā¹
धातॄन्
dhātṝ́n
Instrumentalधात्रा
dhātrā́
धातृभ्याम्
dhātṛ́bhyām
धातृभिः
dhātṛ́bhiḥ
Dativeधात्रे
dhātré
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Ablativeधातुः
dhātúḥ
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Genitiveधातुः
dhātúḥ
धात्रोः
dhātróḥ
धातॄणाम्
dhātṝṇā́m
Locativeधातरि
dhātári
धात्रोः
dhātróḥ
धातृषु
dhātṛ́ṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:39:30