请输入您要查询的单词:

 

单词 धर्मता
释义

धर्मता

Sanskrit

Alternative forms

Etymology

See धर्म (dhárma) + -ता (-tā).

Pronunciation

  • (Vedic) IPA(key): /d̪ʱɐ́ɽ.mɐ.t̪ɑː/
  • (Classical) IPA(key): /ˈd̪ʱɐɽ.mɐ.t̪ɑː/

Noun

धर्मता (dhármatā) f

  1. essence, inherent nature
  2. the being law or right

Declension

Feminine ā-stem declension of धर्मता (dhármatā)
SingularDualPlural
Nominativeधर्मता
dhármatā
धर्मते
dhármate
धर्मताः
dhármatāḥ
Vocativeधर्मते
dhármate
धर्मते
dhármate
धर्मताः
dhármatāḥ
Accusativeधर्मताम्
dhármatām
धर्मते
dhármate
धर्मताः
dhármatāḥ
Instrumentalधर्मतया / धर्मता¹
dhármatayā / dhármatā¹
धर्मताभ्याम्
dhármatābhyām
धर्मताभिः
dhármatābhiḥ
Dativeधर्मतायै
dhármatāyai
धर्मताभ्याम्
dhármatābhyām
धर्मताभ्यः
dhármatābhyaḥ
Ablativeधर्मतायाः
dhármatāyāḥ
धर्मताभ्याम्
dhármatābhyām
धर्मताभ्यः
dhármatābhyaḥ
Genitiveधर्मतायाः
dhármatāyāḥ
धर्मतयोः
dhármatayoḥ
धर्मतानाम्
dhármatānām
Locativeधर्मतायाम्
dhármatāyām
धर्मतयोः
dhármatayoḥ
धर्मतासु
dhármatāsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 4:47:50