请输入您要查询的单词:

 

单词 धर्त्र
释义

धर्त्र

Sanskrit

Etymology

From धृ (dhṛ).

Pronunciation

  • (Vedic) IPA(key): /d̪ʱɐɽ.t̪ɽɐ́/
  • (Classical) IPA(key): /ˈd̪ʱɐɽ.t̪ɽɐ/

Noun

धर्त्र (dhartrá) n

  1. prop, support, stay

Declension

Neuter a-stem declension of धर्त्र (dhartrá)
SingularDualPlural
Nominativeधर्त्रम्
dhartrám
धर्त्रे
dhartré
धर्त्राणि / धर्त्रा¹
dhartrā́ṇi / dhartrā́¹
Vocativeधर्त्र
dhártra
धर्त्रे
dhártre
धर्त्राणि / धर्त्रा¹
dhártrāṇi / dhártrā¹
Accusativeधर्त्रम्
dhartrám
धर्त्रे
dhartré
धर्त्राणि / धर्त्रा¹
dhartrā́ṇi / dhartrā́¹
Instrumentalधर्त्रेण
dhartréṇa
धर्त्राभ्याम्
dhartrā́bhyām
धर्त्रैः / धर्त्रेभिः¹
dhartraíḥ / dhartrébhiḥ¹
Dativeधर्त्राय
dhartrā́ya
धर्त्राभ्याम्
dhartrā́bhyām
धर्त्रेभ्यः
dhartrébhyaḥ
Ablativeधर्त्रात्
dhartrā́t
धर्त्राभ्याम्
dhartrā́bhyām
धर्त्रेभ्यः
dhartrébhyaḥ
Genitiveधर्त्रस्य
dhartrásya
धर्त्रयोः
dhartráyoḥ
धर्त्राणाम्
dhartrā́ṇām
Locativeधर्त्रे
dhartré
धर्त्रयोः
dhartráyoḥ
धर्त्रेषु
dhartréṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:01:17