请输入您要查询的单词:

 

单词 दृष्ट
释义

दृष्ट

Sanskrit

Etymology

From Proto-Indo-Aryan *dr̥ṣṭás, from Proto-Indo-Iranian *dr̥štás (visible), from Proto-Indo-European *dr̥ḱ-tó-s, from *derḱ- (to see). Cognate with Avestan 𐬛𐬆𐬭𐬆𐬱𐬙𐬀 (dərəšta), Old English torht.

Pronunciation

  • (Vedic) IPA(key): /d̪r̩ʂ.ʈɐ́/
  • (Classical) IPA(key): /ˈd̪r̩ʂ.ʈɐ/

Participle

दृष्ट (dṛṣṭa)

  1. past participle of पश्यति (paśyati)

Adjective

दृष्ट (dṛṣṭá)

  1. visible, apparent
  2. seen, looked at, perceived, noticed

Declension

Masculine a-stem declension of दृष्ट
Nom. sg.दृष्टः (dṛṣṭaḥ)
Gen. sg.दृष्टस्य (dṛṣṭasya)
SingularDualPlural
Nominativeदृष्टः (dṛṣṭaḥ)दृष्टौ (dṛṣṭau)दृष्टाः (dṛṣṭāḥ)
Vocativeदृष्ट (dṛṣṭa)दृष्टौ (dṛṣṭau)दृष्टाः (dṛṣṭāḥ)
Accusativeदृष्टम् (dṛṣṭam)दृष्टौ (dṛṣṭau)दृष्टान् (dṛṣṭān)
Instrumentalदृष्टेन (dṛṣṭena)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टैः (dṛṣṭaiḥ)
Dativeदृष्टाय (dṛṣṭāya)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टेभ्यः (dṛṣṭebhyaḥ)
Ablativeदृष्टात् (dṛṣṭāt)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टेभ्यः (dṛṣṭebhyaḥ)
Genitiveदृष्टस्य (dṛṣṭasya)दृष्टयोः (dṛṣṭayoḥ)दृष्टानाम् (dṛṣṭānām)
Locativeदृष्टे (dṛṣṭe)दृष्टयोः (dṛṣṭayoḥ)दृष्टेषु (dṛṣṭeṣu)
Feminine ā-stem declension of दृष्ट
Nom. sg.दृष्टा (dṛṣṭā)
Gen. sg.दृष्टायाः (dṛṣṭāyāḥ)
SingularDualPlural
Nominativeदृष्टा (dṛṣṭā)दृष्टे (dṛṣṭe)दृष्टाः (dṛṣṭāḥ)
Vocativeदृष्टे (dṛṣṭe)दृष्टे (dṛṣṭe)दृष्टाः (dṛṣṭāḥ)
Accusativeदृष्टाम् (dṛṣṭām)दृष्टे (dṛṣṭe)दृष्टाः (dṛṣṭāḥ)
Instrumentalदृष्टया (dṛṣṭayā)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टाभिः (dṛṣṭābhiḥ)
Dativeदृष्टायै (dṛṣṭāyai)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टाभ्यः (dṛṣṭābhyaḥ)
Ablativeदृष्टायाः (dṛṣṭāyāḥ)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टाभ्यः (dṛṣṭābhyaḥ)
Genitiveदृष्टायाः (dṛṣṭāyāḥ)दृष्टयोः (dṛṣṭayoḥ)दृष्टानाम् (dṛṣṭānām)
Locativeदृष्टायाम् (dṛṣṭāyām)दृष्टयोः (dṛṣṭayoḥ)दृष्टासु (dṛṣṭāsu)
Neuter a-stem declension of दृष्ट
Nom. sg.दृष्टम् (dṛṣṭam)
Gen. sg.दृष्टस्य (dṛṣṭasya)
SingularDualPlural
Nominativeदृष्टम् (dṛṣṭam)दृष्टे (dṛṣṭe)दृष्टानि (dṛṣṭāni)
Vocativeदृष्ट (dṛṣṭa)दृष्टे (dṛṣṭe)दृष्टानि (dṛṣṭāni)
Accusativeदृष्टम् (dṛṣṭam)दृष्टे (dṛṣṭe)दृष्टानि (dṛṣṭāni)
Instrumentalदृष्टेन (dṛṣṭena)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टैः (dṛṣṭaiḥ)
Dativeदृष्टाय (dṛṣṭāya)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टेभ्यः (dṛṣṭebhyaḥ)
Ablativeदृष्टात् (dṛṣṭāt)दृष्टाभ्याम् (dṛṣṭābhyām)दृष्टेभ्यः (dṛṣṭebhyaḥ)
Genitiveदृष्टस्य (dṛṣṭasya)दृष्टयोः (dṛṣṭayoḥ)दृष्टानाम् (dṛṣṭānām)
Locativeदृष्टे (dṛṣṭe)दृष्टयोः (dṛṣṭayoḥ)दृष्टेषु (dṛṣṭeṣu)

Descendants

  • Pali: diṭṭha
  • Sauraseni Prakrit: [Term?]
    • Punjabi: ਡਿੱਠਾ (ḍiṭhā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:35:10