请输入您要查询的单词:

 

单词 दृळ्ह
释义

दृळ्ह

Sanskrit

Alternative forms

  • दृढ (dṛḍha)

Etymology

From Proto-Indo-Aryan *dr̥ẓḍʰás, from Proto-Indo-Iranian *dʰr̥ždʰás, from Proto-Indo-European *dʰr̥ǵʰtós (strong, firm, hard), from *dʰerǵʰ- (to be firm, strong, tough, hard). Cognate with Old Church Slavonic дръжати (drŭžati, to hold), Lithuanian dir̃žti (to harden, become tough), Avestan 𐬛𐬀𐬭𐬆𐬰𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (darəzaiieiti, to attach), English dry. The Sanskrit root is दृह् (dṛh) or दृंह् (dṛṃh). In the Rigveda, is metrically a cluster, suggesting a Rigvedic dṛẓḍhá.

Pronunciation

  • (Vedic) IPA(key): /d̪r̩ɭ̆.ɦɐ́/
  • (Classical) IPA(key): /ˈd̪r̩ɭ̆.ɦɐ/

Adjective

दृळ्ह (dṛḷhá) (pronounced dṛẓḍhá) (Vedic)

  1. fixed, firm, hard
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.31.2:
      त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि ।
      द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥
      tvadbhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi .
      dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te .
      Through fear of thee, O Indra, all the regions of earth, though naught may move them, shake and tremble.
      All that is firm is frightened at thy coming, -the earth, the heaven, the mountain, and the forest.
  2. strong, solid, massive

Declension

Masculine a-stem declension of दृळ्ह (dṛḷhá)
SingularDualPlural
Nominativeदृळ्हः
dṛḷháḥ
दृळ्हौ
dṛḷhaú
दृळ्हाः / दृळ्हासः¹
dṛḷhā́ḥ / dṛḷhā́saḥ¹
Vocativeदृळ्ह
dṛ́ḷha
दृळ्हौ
dṛ́ḷhau
दृळ्हाः / दृळ्हासः¹
dṛ́ḷhāḥ / dṛ́ḷhāsaḥ¹
Accusativeदृळ्हम्
dṛḷhám
दृळ्हौ
dṛḷhaú
दृळ्हान्
dṛḷhā́n
Instrumentalदृळ्हेण
dṛḷhéṇa
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हैः / दृळ्हेभिः¹
dṛḷhaíḥ / dṛḷhébhiḥ¹
Dativeदृळ्हाय
dṛḷhā́ya
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हेभ्यः
dṛḷhébhyaḥ
Ablativeदृळ्हात्
dṛḷhā́t
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हेभ्यः
dṛḷhébhyaḥ
Genitiveदृळ्हस्य
dṛḷhásya
दृळ्हयोः
dṛḷháyoḥ
दृळ्हाणाम्
dṛḷhā́ṇām
Locativeदृळ्हे
dṛḷhé
दृळ्हयोः
dṛḷháyoḥ
दृळ्हेषु
dṛḷhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दृळ्हा (dṛḷhā́)
SingularDualPlural
Nominativeदृळ्हा
dṛḷhā́
दृळ्हे
dṛḷhé
दृळ्हाः
dṛḷhā́ḥ
Vocativeदृळ्हे
dṛ́ḷhe
दृळ्हे
dṛ́ḷhe
दृळ्हाः
dṛ́ḷhāḥ
Accusativeदृळ्हाम्
dṛḷhā́m
दृळ्हे
dṛḷhé
दृळ्हाः
dṛḷhā́ḥ
Instrumentalदृळ्हया / दृळ्हा¹
dṛḷháyā / dṛḷhā́¹
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हाभिः
dṛḷhā́bhiḥ
Dativeदृळ्हायै
dṛḷhā́yai
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हाभ्यः
dṛḷhā́bhyaḥ
Ablativeदृळ्हायाः
dṛḷhā́yāḥ
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हाभ्यः
dṛḷhā́bhyaḥ
Genitiveदृळ्हायाः
dṛḷhā́yāḥ
दृळ्हयोः
dṛḷháyoḥ
दृळ्हाणाम्
dṛḷhā́ṇām
Locativeदृळ्हायाम्
dṛḷhā́yām
दृळ्हयोः
dṛḷháyoḥ
दृळ्हासु
dṛḷhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of दृळ्ह (dṛḷhá)
SingularDualPlural
Nominativeदृळ्हम्
dṛḷhám
दृळ्हे
dṛḷhé
दृळ्हाणि / दृळ्हा¹
dṛḷhā́ṇi / dṛḷhā́¹
Vocativeदृळ्ह
dṛ́ḷha
दृळ्हे
dṛ́ḷhe
दृळ्हाणि / दृळ्हा¹
dṛ́ḷhāṇi / dṛ́ḷhā¹
Accusativeदृळ्हम्
dṛḷhám
दृळ्हे
dṛḷhé
दृळ्हाणि / दृळ्हा¹
dṛḷhā́ṇi / dṛḷhā́¹
Instrumentalदृळ्हेण
dṛḷhéṇa
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हैः / दृळ्हेभिः¹
dṛḷhaíḥ / dṛḷhébhiḥ¹
Dativeदृळ्हाय
dṛḷhā́ya
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हेभ्यः
dṛḷhébhyaḥ
Ablativeदृळ्हात्
dṛḷhā́t
दृळ्हाभ्याम्
dṛḷhā́bhyām
दृळ्हेभ्यः
dṛḷhébhyaḥ
Genitiveदृळ्हस्य
dṛḷhásya
दृळ्हयोः
dṛḷháyoḥ
दृळ्हाणाम्
dṛḷhā́ṇām
Locativeदृळ्हे
dṛḷhé
दृळ्हयोः
dṛḷháyoḥ
दृळ्हेषु
dṛḷhéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic: *dr̥ḷá
    • Khowar: دوڑ (dóoḷ)
  • Pali: ḍaḷha
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 16:42:37