请输入您要查询的单词:

 

单词 दुर्जन
释义

दुर्जन

See also: दर्जन

Sanskrit

Etymology

दुस्- (dus-) + जन (jana, man)

Noun

दुर्जन (dur-jana) m

  1. bad man, villain, scoundrel
  2. (in the plural) bad people

Declension

Masculine a-stem declension of दुर्जन
Nom. sg.दुर्जनः (durjanaḥ)
Gen. sg.दुर्जनस्य (durjanasya)
SingularDualPlural
Nominativeदुर्जनः (durjanaḥ)दुर्जनौ (durjanau)दुर्जनाः (durjanāḥ)
Vocativeदुर्जन (durjana)दुर्जनौ (durjanau)दुर्जनाः (durjanāḥ)
Accusativeदुर्जनम् (durjanam)दुर्जनौ (durjanau)दुर्जनान् (durjanān)
Instrumentalदुर्जनेन (durjanena)दुर्जनाभ्याम् (durjanābhyām)दुर्जनैः (durjanaiḥ)
Dativeदुर्जनाय (durjanāya)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Ablativeदुर्जनात् (durjanāt)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Genitiveदुर्जनस्य (durjanasya)दुर्जनयोः (durjanayoḥ)दुर्जनानाम् (durjanānām)
Locativeदुर्जने (durjane)दुर्जनयोः (durjanayoḥ)दुर्जनेषु (durjaneṣu)

Adjective

दुर्जन (dur-jana)

  1. malicious, wicked

Declension

Masculine a-stem declension of दुर्जन
Nom. sg.दुर्जनः (durjanaḥ)
Gen. sg.दुर्जनस्य (durjanasya)
SingularDualPlural
Nominativeदुर्जनः (durjanaḥ)दुर्जनौ (durjanau)दुर्जनाः (durjanāḥ)
Vocativeदुर्जन (durjana)दुर्जनौ (durjanau)दुर्जनाः (durjanāḥ)
Accusativeदुर्जनम् (durjanam)दुर्जनौ (durjanau)दुर्जनान् (durjanān)
Instrumentalदुर्जनेन (durjanena)दुर्जनाभ्याम् (durjanābhyām)दुर्जनैः (durjanaiḥ)
Dativeदुर्जनाय (durjanāya)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Ablativeदुर्जनात् (durjanāt)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Genitiveदुर्जनस्य (durjanasya)दुर्जनयोः (durjanayoḥ)दुर्जनानाम् (durjanānām)
Locativeदुर्जने (durjane)दुर्जनयोः (durjanayoḥ)दुर्जनेषु (durjaneṣu)
Feminine ā-stem declension of दुर्जन
Nom. sg.दुर्जना (durjanā)
Gen. sg.दुर्जनायाः (durjanāyāḥ)
SingularDualPlural
Nominativeदुर्जना (durjanā)दुर्जने (durjane)दुर्जनाः (durjanāḥ)
Vocativeदुर्जने (durjane)दुर्जने (durjane)दुर्जनाः (durjanāḥ)
Accusativeदुर्जनाम् (durjanām)दुर्जने (durjane)दुर्जनाः (durjanāḥ)
Instrumentalदुर्जनया (durjanayā)दुर्जनाभ्याम् (durjanābhyām)दुर्जनाभिः (durjanābhiḥ)
Dativeदुर्जनायै (durjanāyai)दुर्जनाभ्याम् (durjanābhyām)दुर्जनाभ्यः (durjanābhyaḥ)
Ablativeदुर्जनायाः (durjanāyāḥ)दुर्जनाभ्याम् (durjanābhyām)दुर्जनाभ्यः (durjanābhyaḥ)
Genitiveदुर्जनायाः (durjanāyāḥ)दुर्जनयोः (durjanayoḥ)दुर्जनानाम् (durjanānām)
Locativeदुर्जनायाम् (durjanāyām)दुर्जनयोः (durjanayoḥ)दुर्जनासु (durjanāsu)
Neuter a-stem declension of दुर्जन
Nom. sg.दुर्जनम् (durjanam)
Gen. sg.दुर्जनस्य (durjanasya)
SingularDualPlural
Nominativeदुर्जनम् (durjanam)दुर्जने (durjane)दुर्जनानि (durjanāni)
Vocativeदुर्जन (durjana)दुर्जने (durjane)दुर्जनानि (durjanāni)
Accusativeदुर्जनम् (durjanam)दुर्जने (durjane)दुर्जनानि (durjanāni)
Instrumentalदुर्जनेन (durjanena)दुर्जनाभ्याम् (durjanābhyām)दुर्जनैः (durjanaiḥ)
Dativeदुर्जनाय (durjanāya)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Ablativeदुर्जनात् (durjanāt)दुर्जनाभ्याम् (durjanābhyām)दुर्जनेभ्यः (durjanebhyaḥ)
Genitiveदुर्जनस्य (durjanasya)दुर्जनयोः (durjanayoḥ)दुर्जनानाम् (durjanānām)
Locativeदुर्जने (durjane)दुर्जनयोः (durjanayoḥ)दुर्जनेषु (durjaneṣu)

Descendants

  • Indonesian: durjana
  • Javanese: durjana
  • Malay: durjana
  • Thai: ทรชน (tɔɔ-rá-chon), ทรชนาธิปไตย (tɔɔ-rá-chá-naa-tí-bpà-dtai)

References

  • Monier Williams (1899), दुर्जन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0485.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:43:28