请输入您要查询的单词:

 

单词 दुनोति
释义

दुनोति

Sanskrit

Etymology

From Proto-Indo-Iranian [Term?], from Proto-Indo-European *d-né-h₂w-ti, from *deh₂w-. Cognate with Ancient Greek δαίω (daíō), Old High German zuscen.[1]

Pronunciation

  • (Vedic) IPA(key): /du.nɐ́w.ti/
  • (Classical) IPA(key): /d̪uˈn̪oː.t̪i/

Verb

दुनोति (dunóti) (root दु, class 5, type P)[2]

  1. to be burnt
  2. (figuratively) to be afflicted, distressed

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दोतुम् (dótum)
Undeclinable
Infinitiveदोतुम्
dótum
Gerundदूत्वा
dūtvā́
Participles
Masculine/Neuter Gerundiveदोय / दोतव्य / दवनीय
dóya / dotavyá / davanī́ya
Feminine Gerundiveदोया / दोतव्या / दवनीया
dóyā / dotavyā́ / davanī́yā
Masculine/Neuter Past Passive Participleदूत
dūtá
Feminine Past Passive Participleदूता
dūtā́
Masculine/Neuter Past Active Participleदूतवत्
dūtávat
Feminine Past Active Participleदूतवती
dūtávatī
Present: दुनोति (dunóti), दुनुते (dunuté), दूयते (dūyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdदुनोति
dunóti
दुनुतः
dunutáḥ
दुन्वन्ति
dunvánti
दुनुते
dunuté
दुन्वाते
dunvā́te
दुन्वते
dunváte
दूयते
dūyáte
दूयेते
dūyéte
दूयन्ते
dūyánte
Secondदुनोषि
dunóṣi
दुनुथः
dunutháḥ
दुनुथ
dunuthá
दुनुषे
dunuṣé
दुन्वाथे
dunvā́the
दुनुध्वे
dunudhvé
दूयसे
dūyáse
दूयेथे
dūyéthe
दूयध्वे
dūyádhve
Firstदुनोमि
dunómi
दुनुवः
dunuváḥ
दुनुमः
dunumáḥ
दुन्वे
dunvé
दुनुवहे
dunuváhe
दुनुमहे
dunumáhe
दूये
dūyé
दूयावहे
dūyā́vahe
दूयामहे
dūyā́mahe
Imperative
Thirdदुनुतु / दुनुतात्
dunutú / dunutā́t
दुनुताम्
dunutā́m
दुन्वन्तु
dunvántu
दुनुताम्
dunutā́m
दुन्वाताम्
dunvā́tām
दुन्वताम्
dunvátām
दूयताम्
dūyátām
दूयेताम्
dūyétām
दूयन्तम्
dūyántam
Secondदुनुधि / दुनुतात्
dunudhí / dunutā́t
दुनुतम्
dunutám
दुनुत
dunutá
दुनुष्व
dunuṣvá
दुन्वाथाम्
dunvā́thām
दुनुध्वम्
dunudhvám
दूयस्व
dūyásva
दूयेथाम्
dūyéthām
दूयध्वम्
dūyádhvam
Firstदुनवानि
dunávāni
दुनवाव
dunávāva
दुनवाम
dunávāma
दुनवै
dunávai
दुनवावहै
dunávāvahai
दुनवामहै
dunávāmahai
दूयै
dūyaí
दूयावहै
dūyā́vahai
दूयामहै
dūyā́mahai
Optative/Potential
Thirdदुनुयात्
dunuyā́t
दुनुयाताम्
dunuyā́tām
दुनुयुः
dunuyúḥ
दुन्वीत
dunvītá
दुन्वीयाताम्
dunvīyā́tām
दुन्वीरन्
dunvīrán
दूयेत
dūyéta
दूयेयाताम्
dūyéyātām
दूयेरन्
dūyéran
Secondदुनुयाः
dunuyā́ḥ
दुनुयातम्
dunuyā́tam
दुनुयात
dunuyā́ta
दुन्वीथाः
dunvīthā́ḥ
दुन्वीयाथाम्
dunvīyā́thām
दुन्वीध्वम्
dunvīdhvám
दूयेथाः
dūyéthāḥ
दूयेयाथाम्
dūyéyāthām
दूयेध्वम्
dūyédhvam
Firstदुनुयाम्
dunuyā́m
दुनुयाव
dunuyā́va
दुनुयाम
dunuyā́ma
दुन्वीय
dunvīyá
दुन्वीवहि
dunvīváhi
दुन्वीमहि
dunvīmáhi
दूयेय
dūyéya
दूयेवहि
dūyévahi
दूयेमहि
dūyémahi
Participles
दुन्वत्
dunvát
दुन्वान
dunvā́na
दूयमान
dūyámāna
Imperfect: अदुनोत् (ádunot), अदुनुत (ádunuta), अदूयत (ádūyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअदुनोत्
ádunot
अदुनुताम्
ádunutām
अदुन्वन्
ádunvan
अदुनुत
ádunuta
अदुन्वाताम्
ádunvātām
अदुन्वताम्
ádunvatām
अदूयत
ádūyata
अदूयेताम्
ádūyetām
अदूयन्त
ádūyanta
Secondअदुनोः
ádunoḥ
अदुनुतम्
ádunutam
अदुनुत
ádunuta
अदुनुथाः
ádunuthāḥ
अदुन्वाथाम्
ádunvāthām
अदुनुध्वम्
ádunudhvam
अदूयथाः
ádūyathāḥ
अदूयेथाम्
ádūyethām
अदूयध्वम्
ádūyadhvam
Firstअदुनवम्
ádunavam
अदुनुव
ádunuva
अदुनुम
ádunuma
अदुन्वि
ádunvi
अदुनुवहि
ádunuvahi
अदुनुमहि
ádunumahi
अदूये
ádūye
अदूयावहि
ádūyāvahi
अदूयामहि
ádūyāmahi
Future: दोष्यति (doṣyáti), दोष्यते (doṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdदोष्यति
doṣyáti
दोष्यतः
doṣyátaḥ
दोष्यन्ति
doṣyánti
दोष्यते
doṣyáte
दोष्येते
doṣyéte
दोष्यन्ते
doṣyánte
Secondदोष्यसि
doṣyási
दोष्यथः
doṣyáthaḥ
दोष्यथ
doṣyátha
दोष्यसे
doṣyáse
दोष्येथे
doṣyéthe
दोष्यध्वे
doṣyádhve
Firstदोष्यामि
doṣyā́mi
दोष्यावः
doṣyā́vaḥ
दोष्यामः
doṣyā́maḥ
दोष्ये
doṣyé
दोष्यावहे
doṣyā́vahe
दोष्यामहे
doṣyā́mahe
Periphrastic Indicative
Thirdदोता
dotā́
दोतारौ
dotā́rau
दोतारः
dotā́raḥ
दोता
dotā́
दोतारौ
dotā́rau
दोतारः
dotā́raḥ
Secondदोतासि
dotā́si
दोतास्थः
dotā́sthaḥ
दोतास्थ
dotā́stha
दोतासे
dotā́se
दोतासाथे
dotā́sāthe
दोताध्वे
dotā́dhve
Firstदोतास्मि
dotā́smi
दोतास्वः
dotā́svaḥ
दोतास्मः
dotā́smaḥ
दोताहे
dotā́he
दोतास्वहे
dotā́svahe
दोतास्महे
dotā́smahe
Participles
दोष्यत्
doṣyát
दोष्याण
doṣyā́ṇa
Conditional: अदोष्यत् (ádoṣyat), अदोष्यत (ádoṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअदोष्यत्
ádoṣyat
अदोष्यताम्
ádoṣyatām
अदोष्यन्
ádoṣyan
अदोष्यत
ádoṣyata
अदोष्येताम्
ádoṣyetām
अदोष्यन्त
ádoṣyanta
Secondअदोष्यः
ádoṣyaḥ
अदोष्यतम्
ádoṣyatam
अदोष्यत
ádoṣyata
अदोष्यथाः
ádoṣyathāḥ
अदोष्येथाम्
ádoṣyethām
अदोष्यध्वम्
ádoṣyadhvam
Firstअदोष्यम्
ádoṣyam
अदोष्याव
ádoṣyāva
अदोष्याम
ádoṣyāma
अदोष्ये
ádoṣye
अदोष्यावहि
ádoṣyāvahi
अदोष्यामहि
ádoṣyāmahi
Aorist: अदौषीत् (ádauṣīt), अदाविष्ट (ádāviṣṭa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअदौषीत्
ádauṣīt
अदौष्टाम्
ádauṣṭām
अदौषुः
ádauṣuḥ
अदाविष्ट
ádāviṣṭa
अदाविषाताम्
ádāviṣātām
अदाविषत
ádāviṣata
Secondअदौषीः
ádauṣīḥ
अदौष्टम्
ádauṣṭam
अदौष्ट
ádauṣṭa
अदाविष्ठाः
ádāviṣṭhāḥ
अदाविषाथाम्
ádāviṣāthām
अदाविढ्वम्
ádāviḍhvam
Firstअदौषम्
ádauṣam
अदौष्व
ádauṣva
अदौष्म
ádauṣma
अदाविषि
ádāviṣi
अदाविष्वहि
ádāviṣvahi
अदाविष्महि
ádāviṣmahi
Benedictive/Precative: दूयात् (dūyā́t), दाविषीष्ट (dāviṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdदूयात्
dūyā́t
दूयास्ताम्
dūyā́stām
दूयासुः
dūyā́suḥ
दाविषीष्ट
dāviṣīṣṭá
दाविषीयास्ताम्
dāviṣīyā́stām
दाविषीरन्
dāviṣīrán
Secondदूयाः
dūyā́ḥ
दूयास्तम्
dūyā́stam
दूयास्त
dūyā́sta
दाविषीष्ठाः
dāviṣīṣṭhā́ḥ
दाविषीयास्थाम्
dāviṣīyā́sthām
दाविषीध्वम्
dāviṣīdhvám
Firstदूयासम्
dūyā́sam
दूयास्व
dūyā́sva
दूयास्म
dūyā́sma
दाविषीय
dāviṣīyá
दाविषीवहि
dāviṣīváhi
दाविषीमहि
dāviṣīmáhi
Perfect: ददाव (dadā́va), दुदुवे (duduvé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdददाव
dadā́va
दुदुवतुः
duduvátuḥ
दुदुवुः
duduvúḥ
दुदुवे
duduvé
दुदुवाते
duduvā́te
दुदुविरे
duduviré
Secondददविथ
dadávitha
दुदुवथुः
duduváthuḥ
दुदुव
duduvá
दुदुविसे
duduvisé
दुदुवाथे
duduvā́the
दुदुविध्वे
duduvidhvé
Firstददव
dadáva
दुदुविव
duduvivá
दुदुविम
duduvimá
दुदुवे
duduvé
दुदुविवहे
duduviváhe
दुदुविमाहे
duduvimā́he
Participles
दुदुवांस्
duduvā́ṃs
दुदुवान
duduvāná

References

  1. Rix, Helmut, editor (2001), “*deh₂u̯-1”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 104
  2. Monier Williams (1899), दुनोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 483.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 22:00:33