请输入您要查询的单词:

 

单词 दुग्ध
释义

दुग्ध

See also: देग्धि

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *dʰugʰ-tó-s[1] from *dʰewgʰ- (to be yield). Synchronically analyzable as the past passive participle of the root of दोग्धि (dógdhi, to milk).

Pronunciation

  • (Vedic) IPA(key): /duɡ.dʱɐ́/, [duɡ̚.dʱɐ́]
  • (Classical) IPA(key): /ˈd̪uɡ.d̪ʱɐ/, [ˈd̪uɡ̚.d̪ʱɐ]

Adjective

दुग्ध (dugdhá)

  1. milked, milked out, extracted
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.97.11:
      अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः
      इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥
      adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ .
      indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya .
      Then in a stream he (Soma) flows, milked out with press-stones, mingled with sweetness, through the fleecy filter-
      Soma, rejoicing in the love of Indra, the God who gladdens, for the God's enjoyment.
  2. sucked out, impoverished
  3. milked together, accumulated, filled, full

Declension

Masculine a-stem declension of दुग्ध
Nom. sg.दुग्धः (dugdhaḥ)
Gen. sg.दुग्धस्य (dugdhasya)
SingularDualPlural
Nominativeदुग्धः (dugdhaḥ)दुग्धौ (dugdhau)दुग्धाः (dugdhāḥ)
Vocativeदुग्ध (dugdha)दुग्धौ (dugdhau)दुग्धाः (dugdhāḥ)
Accusativeदुग्धम् (dugdham)दुग्धौ (dugdhau)दुग्धान् (dugdhān)
Instrumentalदुग्धेन (dugdhena)दुग्धाभ्याम् (dugdhābhyām)दुग्धैः (dugdhaiḥ)
Dativeदुग्धाय (dugdhāya)दुग्धाभ्याम् (dugdhābhyām)दुग्धेभ्यः (dugdhebhyaḥ)
Ablativeदुग्धात् (dugdhāt)दुग्धाभ्याम् (dugdhābhyām)दुग्धेभ्यः (dugdhebhyaḥ)
Genitiveदुग्धस्य (dugdhasya)दुग्धयोः (dugdhayoḥ)दुग्धानाम् (dugdhānām)
Locativeदुग्धे (dugdhe)दुग्धयोः (dugdhayoḥ)दुग्धेषु (dugdheṣu)
Feminine ā-stem declension of दुग्ध
Nom. sg.दुग्धा (dugdhā)
Gen. sg.दुग्धायाः (dugdhāyāḥ)
SingularDualPlural
Nominativeदुग्धा (dugdhā)दुग्धे (dugdhe)दुग्धाः (dugdhāḥ)
Vocativeदुग्धे (dugdhe)दुग्धे (dugdhe)दुग्धाः (dugdhāḥ)
Accusativeदुग्धाम् (dugdhām)दुग्धे (dugdhe)दुग्धाः (dugdhāḥ)
Instrumentalदुग्धया (dugdhayā)दुग्धाभ्याम् (dugdhābhyām)दुग्धाभिः (dugdhābhiḥ)
Dativeदुग्धायै (dugdhāyai)दुग्धाभ्याम् (dugdhābhyām)दुग्धाभ्यः (dugdhābhyaḥ)
Ablativeदुग्धायाः (dugdhāyāḥ)दुग्धाभ्याम् (dugdhābhyām)दुग्धाभ्यः (dugdhābhyaḥ)
Genitiveदुग्धायाः (dugdhāyāḥ)दुग्धयोः (dugdhayoḥ)दुग्धानाम् (dugdhānām)
Locativeदुग्धायाम् (dugdhāyām)दुग्धयोः (dugdhayoḥ)दुग्धासु (dugdhāsu)
Neuter a-stem declension of दुग्ध
Nom. sg.दुग्धम् (dugdham)
Gen. sg.दुग्धस्य (dugdhasya)
SingularDualPlural
Nominativeदुग्धम् (dugdham)दुग्धे (dugdhe)दुग्धानि (dugdhāni)
Vocativeदुग्ध (dugdha)दुग्धे (dugdhe)दुग्धानि (dugdhāni)
Accusativeदुग्धम् (dugdham)दुग्धे (dugdhe)दुग्धानि (dugdhāni)
Instrumentalदुग्धेन (dugdhena)दुग्धाभ्याम् (dugdhābhyām)दुग्धैः (dugdhaiḥ)
Dativeदुग्धाय (dugdhāya)दुग्धाभ्याम् (dugdhābhyām)दुग्धेभ्यः (dugdhebhyaḥ)
Ablativeदुग्धात् (dugdhāt)दुग्धाभ्याम् (dugdhābhyām)दुग्धेभ्यः (dugdhebhyaḥ)
Genitiveदुग्धस्य (dugdhasya)दुग्धयोः (dugdhayoḥ)दुग्धानाम् (dugdhānām)
Locativeदुग्धे (dugdhe)दुग्धयोः (dugdhayoḥ)दुग्धेषु (dugdheṣu)

Noun

दुग्ध (dugdhá) n

  1. milk
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.19.4:
      प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।
      priyaṃ dugdhaṃ na kāmyamajāmi jāmyoḥ sacā .
      I bring the beloved milk of the Sister-Pair as though it were much longed for
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.2.10.2:
      श्वेतायै श्वेतवत्सायै दुग्धं मथितमाज्यमभवत्यज्यं प्रोक्षणमाज्येन मार्जयन्ते...
      śvetāyai śvetavatsāyai dugdhaṃ mathitamājyamabhavatyajyaṃ prokṣaṇamājyena mārjayante...
      The butter is churned from the milk of a white (cow) with a white calf; butter is used for the sprinkling, and they purify themselves with butter...
  2. the milky juice of plants, sap

Declension

Neuter a-stem declension of दुग्ध (dugdhá)
SingularDualPlural
Nominativeदुग्धम्
dugdhám
दुग्धे
dugdhé
दुग्धानि / दुग्धा¹
dugdhā́ni / dugdhā́¹
Vocativeदुग्ध
dúgdha
दुग्धे
dúgdhe
दुग्धानि / दुग्धा¹
dúgdhāni / dúgdhā¹
Accusativeदुग्धम्
dugdhám
दुग्धे
dugdhé
दुग्धानि / दुग्धा¹
dugdhā́ni / dugdhā́¹
Instrumentalदुग्धेन
dugdhéna
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धैः / दुग्धेभिः¹
dugdhaíḥ / dugdhébhiḥ¹
Dativeदुग्धाय
dugdhā́ya
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धेभ्यः
dugdhébhyaḥ
Ablativeदुग्धात्
dugdhā́t
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धेभ्यः
dugdhébhyaḥ
Genitiveदुग्धस्य
dugdhásya
दुग्धयोः
dugdháyoḥ
दुग्धानाम्
dugdhā́nām
Locativeदुग्धे
dugdhé
दुग्धयोः
dugdháyoḥ
दुग्धेषु
dugdhéṣu
Notes
  • ¹Vedic

Derived terms

  • गोदुग्ध (godugdha)

Descendants

  • Kashmiri: دۄد (dọd)
  • Pali: duddha
  • Prakrit: 𑀤𑀼𑀤𑁆𑀥 (duddha) (see there for further descendants)
  • Bengali: দুগ্ধ (dugdh)
  • Kannada: ದುಗ್ಧ (dugdha)
  • Tamil: துத்தம் (tuttam)

References

  1. Goto, Toshifumi (2013) Old Indo-Aryan Morphology and its Indo-Iranian Background (Veroffentlichungen zur Iranistik; 60), Vienna: Austrian Academy of Sciences Press, →ISBN, § 3.8.3. verbal adjectives, page 139

Further reading

  • Monier Williams (1899), दुग्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0483.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 5:10:23