请输入您要查询的单词:

 

单词 दुःस्पृष्ट
释义

दुःस्पृष्ट

Sanskrit

Alternative scripts

Etymology

From दुस्- (dus-) + स्पृष्ट (spṛṣṭa).

Pronunciation

  • (Vedic) IPA(key): /d̪uhs̪.pr̩ʂ.ʈɐ/
  • (Classical) IPA(key): /d̪uhs̪ˈpr̩ʂ.ʈɐ/

Noun 1

दुःस्पृष्ट (duḥspṛṣṭa) n

  1. slight contact, the action of the tongue which produces the sounds ya, ra, la, va
  2. "produced by an incomplete contact of the karaṇa" applied to the phonetic element ḷa which is due to the incomplete contact of the organ at the production of the letter la

Declension

Neuter a-stem declension of दुःस्पृष्ट (duḥspṛṣṭa)
SingularDualPlural
Nominativeदुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Vocativeदुःस्पृष्ट
duḥspṛṣṭa
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Accusativeदुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Instrumentalदुःस्पृष्टेन
duḥspṛṣṭena
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टैः / दुःस्पृष्टेभिः¹
duḥspṛṣṭaiḥ / duḥspṛṣṭebhiḥ¹
Dativeदुःस्पृष्टाय
duḥspṛṣṭāya
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Ablativeदुःस्पृष्टात्
duḥspṛṣṭāt
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Genitiveदुःस्पृष्टस्य
duḥspṛṣṭasya
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टानाम्
duḥspṛṣṭānām
Locativeदुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टेषु
duḥspṛṣṭeṣu
Notes
  • ¹Vedic

Noun 2

दुःस्पृष्ट (duḥspṛṣṭa) m

  1. any sound produced by slight or incomplete contact

Declension

Masculine a-stem declension of दुःस्पृष्ट (duḥspṛṣṭa)
SingularDualPlural
Nominativeदुःस्पृष्टः
duḥspṛṣṭaḥ
दुःस्पृष्टौ
duḥspṛṣṭau
दुःस्पृष्टाः / दुःस्पृष्टासः¹
duḥspṛṣṭāḥ / duḥspṛṣṭāsaḥ¹
Vocativeदुःस्पृष्ट
duḥspṛṣṭa
दुःस्पृष्टौ
duḥspṛṣṭau
दुःस्पृष्टाः / दुःस्पृष्टासः¹
duḥspṛṣṭāḥ / duḥspṛṣṭāsaḥ¹
Accusativeदुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टौ
duḥspṛṣṭau
दुःस्पृष्टान्
duḥspṛṣṭān
Instrumentalदुःस्पृष्टेन
duḥspṛṣṭena
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टैः / दुःस्पृष्टेभिः¹
duḥspṛṣṭaiḥ / duḥspṛṣṭebhiḥ¹
Dativeदुःस्पृष्टाय
duḥspṛṣṭāya
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Ablativeदुःस्पृष्टात्
duḥspṛṣṭāt
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Genitiveदुःस्पृष्टस्य
duḥspṛṣṭasya
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टानाम्
duḥspṛṣṭānām
Locativeदुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टेषु
duḥspṛṣṭeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , दुःस्पृष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 483, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:53:49