请输入您要查询的单词:

 

单词 दीव्यति
释义

दीव्यति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *díHwiHyati, from Proto-Indo-European *dyew-.

Pronunciation

  • (Vedic) IPA(key): /d̪íːʋ.jɐ.t̪i/
  • (Classical) IPA(key): /ˈd̪iːʋ.jɐ.t̪i/

Verb

दीव्यति (dī́vyati) (root दिव्, class 4, type P)

  1. to cast, throw (especially dice)
  2. to play, gamble
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.5:
      तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः। दीव्यतेऽक्षैर्भगवते शशंसु: सूर्यशङ्किताः॥
      taṃ vilokya janā dūrāttejasā muṣṭadṛṣṭayaḥ. dīvyate’kṣairbhagavate śaśaṃsu: sūryaśaṅkitāḥ.
      As the people looked at Satrājit from a distance, his brilliance blinded them. They presumed he was the sun-god, Sūrya, and went to tell Lord Kṛṣṇa, who was at that time playing with dice [i.e. gambling].
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.61.25:
      नैवाक्षकोविदा यूयं गोपाला वनगोचरराः। अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः॥
      naivākṣakovidā yūyaṃ gopālā vanagocararāḥ. akṣairdīvyanti rājāno bāṇaiśca na bhavādṛśāḥ.
      You cowherds who wander about the forests know nothing about dice. The kings play with dices and arrows; they are not for the likes of you.
  3. to lay a wager, bet with (with instrumental case), upon (with dative case)
  4. (with accusative case) to play, sport, joke, trifle with
    • 2009, Gurukula patrika, volume 21, page 259:
      ...(शिश्नदेवाः) अब्रह्मचर्याः कामिनो ये शिश्नेन दीव्यन्ति क्रीडन्ति ते।
      ...(śiśnadevāḥ) abrahmacaryāḥ kāmino ye śiśnena dīvyanti krīḍanti te.
      Śiśnadevas are those unchaste and lustful [people] who play or sport with their penis.
  5. to have free scope, spread, increase
  6. to shine, be bright
  7. to praise, rejoice, be drunk or mad
  8. to sleep
  9. to wish for
  10. to go

Conjugation

Conjugation of दीव्यति (dīvyati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personदीव्यति
dīvyati
दीव्यतः
dīvyataḥ
दीव्यन्ति
dīvyanti
दीव्यते
dīvyate
दीव्येते
dīvyete
दीव्यन्ते
dīvyante
दिव्यते
divyate
दिव्येते
divyete
दिव्यन्ते
divyante
2nd personदीव्यसि
dīvyasi
दीव्यथः
dīvyathaḥ
दीव्यथ
dīvyatha
दीव्यसे
dīvyase
दीव्येथे
dīvyethe
दीव्यध्वे
dīvyadhve
दिव्यसे
divyase
दिव्येथे
divyethe
दिव्येध्वे
divyedhve
1st personदीव्यामि
dīvyāmi
दीव्यावः
dīvyāvaḥ
दीव्यामः
dīvyāmaḥ
दीव्ये
dīvye
दीव्यावहे
dīvyāvahe
दीव्यामहे
dīvyāmahe
दिव्ये
divye
दिव्यावहे
divyāvahe
दिव्यामहे
divyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअदीव्यत्
adīvyat
अदीव्यताम्
adīvyatām
अदीव्यन्
adīvyan
अदीव्यत
adīvyata
अदीव्येताम्
adīvyetām
अदीव्यन्त
adīvyanta
अदिव्यत
adivyata
अदिव्येताम्
adivyetām
अदिव्यन्त
adivyanta
2nd personअदीव्यः
adīvyaḥ
अदीव्यतम्
adīvyatam
अदीव्यत
adīvyata
अदीव्यथाः
adīvyathāḥ
अदीव्येथाम्
adīvyethām
अदीव्यध्वम्
adīvyadhvam
अदिव्यथाः
adivyathāḥ
अदिव्येथाम्
adivyethām
अदिव्यध्वम्
adivyadhvam
1st personअदीव्यम्
adīvyam
अदीव्याव
adīvyāva
अदीव्याम
adīvyāma
अदीव्ये
adīvye
अदीव्यावहि
adīvyāvahi
अदीव्यामहि
adīvyāmahi
अदिव्ये
adivye
अदिव्यावहि
adivyāvahi
अदिव्यामहि
adivyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personदीव्यतु
dīvyatu
दीव्यताम्
dīvyatām
दीव्यन्तु
dīvyantu
दीव्यताम्
dīvyatām
दीव्येताम्
dīvyetām
दीव्यन्ताम्
dīvyantām
दिव्यताम्
divyatām
दिव्येताम्
divyetām
दिव्यन्ताम्
divyantām
2nd personदीव्य
dīvya
दीव्यतम्
dīvyatam
दीव्यत
dīvyata
दीव्यस्व
dīvyasva
दीव्येथाम्
dīvyethām
दीव्यध्वम्
dīvyadhvam
दिव्यस्व
divyasva
दिव्येथाम्
divyethām
दिव्यध्वम्
divyadhvam
1st personदीव्यानि
dīvyāni
दीव्याव
dīvyāva
दीव्याम
dīvyāma
दीव्यै
dīvyai
दीव्यावहै
dīvyāvahai
दीव्यामहै
dīvyāmahai
दिव्यै
divyai
दिव्यावहै
divyāvahai
दिव्यामहै
divyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personदीव्येत्
dīvyet
दीव्येताम्
dīvyetām
दीव्येयुः
dīvyeyuḥ
दीव्येत
dīvyeta
दीव्येयाताम्
dīvyeyātām
दीव्येरन्
dīvyeran
दिव्येत
divyeta
दिव्येयाताम्
divyeyātām
दिव्येरन्
divyeran
2nd personदीव्येः
dīvyeḥ
दीव्येतम्
dīvyetam
दीव्येत
dīvyeta
दीव्येथाः
dīvyethāḥ
दीव्येयाथाम्
dīvyeyāthām
दीव्येध्वम्
dīvyedhvam
दिव्येथाः
divyethāḥ
दिव्येयाथाम्
divyeyāthām
दिव्येध्वम्
divyedhvam
1st personदीव्येयम्
dīvyeyam
दीव्येव
dīvyeva
दीव्येम
dīvyema
दीव्येय
dīvyeya
दीव्येवहि
dīvyevahi
दीव्येमहि
dīvyemahi
दिव्येय
divyeya
दिव्येवहि
divyevahi
दिव्येमहि
divyemahi

Further reading

  • Monier Williams (1899) , दीव्यति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 478.
  • Apte, Vaman Shivram (1890) , दीव्यति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 813.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 18:00:15