请输入您要查询的单词:

 

单词 दिधक्षु
释义

दिधक्षु

Sanskrit

Alternative scripts

Etymology

Back-formation from दिधक्षति (didhakṣati, to want to burn, desiderative) + -उ (-u).

Pronunciation

  • (Classical) IPA(key): /d̪iˈd̪ʱɐk.ʂu/

Adjective

दिधक्षु (didhakṣu) (Classical Sanskrit)

  1. desirous of burning; wanting to burn
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 7.36.48.1:
      प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोर्इव पावकस्य ।
      pravīvivikṣoriva sāgarasya lokāndidhakṣoriva pāvakasya .
      To the worlds of the embracing ocean, and like that of the desirous to burn fire []
    • c. 400 BCE, Mahābhārata 1.215.9:
      स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
      ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥
      sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati .
      tato dagdhuṃ na śaknomi didhakṣurdāvamīpsitam .
      He [Indra], after seeing me burning, would make it rain with clouds and water; hence, I [Agni], desirous of burning, am not able to burn this wanted forest configuration.

Declension

Masculine u-stem declension of दिधक्षु (didhakṣu)
SingularDualPlural
Nominativeदिधक्षुः
didhakṣuḥ
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Vocativeदिधक्षो
didhakṣo
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Accusativeदिधक्षुम्
didhakṣum
दिधक्षू
didhakṣū
दिधक्षून्
didhakṣūn
Instrumentalदिधक्षुणा / दिधक्ष्वा¹
didhakṣuṇā / didhakṣvā¹
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dativeदिधक्षवे / दिधक्ष्वे²
didhakṣave / didhakṣve²
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablativeदिधक्षोः / दिधक्ष्वः²
didhakṣoḥ / didhakṣvaḥ²
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitiveदिधक्षोः / दिधक्ष्वः²
didhakṣoḥ / didhakṣvaḥ²
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षूणाम्
didhakṣūṇām
Locativeदिधक्षौ
didhakṣau
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षुषु
didhakṣuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of दिधक्षु (didhakṣu)
SingularDualPlural
Nominativeदिधक्षुः
didhakṣuḥ
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Vocativeदिधक्षो
didhakṣo
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Accusativeदिधक्षुम्
didhakṣum
दिधक्षू
didhakṣū
दिधक्षूः
didhakṣūḥ
Instrumentalदिधक्ष्वा
didhakṣvā
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dativeदिधक्षवे / दिधक्ष्वे¹ / दिधक्ष्वै²
didhakṣave / didhakṣve¹ / didhakṣvai²
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablativeदिधक्षोः / दिधक्ष्वाः²
didhakṣoḥ / didhakṣvāḥ²
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitiveदिधक्षोः / दिधक्ष्वाः²
didhakṣoḥ / didhakṣvāḥ²
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षूणाम्
didhakṣūṇām
Locativeदिधक्षौ / दिधक्ष्वाम्²
didhakṣau / didhakṣvām²
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षुषु
didhakṣuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of दिधक्षु (didhakṣu)
SingularDualPlural
Nominativeदिधक्षु
didhakṣu
दिधक्षुणी
didhakṣuṇī
दिधक्षू / दिधक्षु / दिधक्षूणि¹
didhakṣū / didhakṣu / didhakṣūṇi¹
Vocativeदिधक्षु / दिधक्षो
didhakṣu / didhakṣo
दिधक्षुणी
didhakṣuṇī
दिधक्षू / दिधक्षु / दिधक्षूणि¹
didhakṣū / didhakṣu / didhakṣūṇi¹
Accusativeदिधक्षु
didhakṣu
दिधक्षुणी
didhakṣuṇī
दिधक्षू / दिधक्षु / दिधक्षूणि¹
didhakṣū / didhakṣu / didhakṣūṇi¹
Instrumentalदिधक्षुणा / दिधक्ष्वा²
didhakṣuṇā / didhakṣvā²
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dativeदिधक्षवे / दिधक्ष्वे³
didhakṣave / didhakṣve³
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablativeदिधक्षोः / दिधक्षुणः¹ / दिधक्ष्वः³
didhakṣoḥ / didhakṣuṇaḥ¹ / didhakṣvaḥ³
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitiveदिधक्षोः / दिधक्षुणः¹ / दिधक्ष्वः³
didhakṣoḥ / didhakṣuṇaḥ¹ / didhakṣvaḥ³
दिधक्षुणोः
didhakṣuṇoḥ
दिधक्षूणाम्
didhakṣūṇām
Locativeदिधक्षुणि
didhakṣuṇi
दिधक्षुणोः
didhakṣuṇoḥ
दिधक्षुषु
didhakṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Further reading

  • Monier Williams (1899), दिधक्षु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 478, column 1.
  • Hellwig, Oliver (2010-2023), didhakṣu”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Arthur Anthony Macdonell (1893), दिधक्षु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 119
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/10 3:23:49